पृष्ठम्:श्रीतत्वनिधि.pdf/426

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३७२ ) श्रीतत्वन्निधौ-- सर्नानीःसंवकोध्वजः ॥ एकादिर्देशसंख्यातपूर्वस्मादुर्बलभूर,दै पूतूसदैवतानांतुक्काचिहूंप्रवक्ष्युते ॥ सिंहीथ्रोबूनंती टैकेी ॥ ४ ॥ भैयूरकुञ्जरशुकःञ्ज्ञातव्याःक्रमशोबुधैः ॥ रीचार्देश्रीकेंद्रश्शरस्तथा ॥ ५ ॥ दक्षिणामूर्तिराख्यातीक्षी हरिः ॥ विघ्रेशस्तांडैवश्चैवदिवाकरैर्निशाकरौ ॥ ६ ॥ नवर्तयूपं मायुक्ताःस्वतन्त्राश्कवर्तिनः ॥ आर्दीचामुण्डकाप्पणिपत्राणी मँचें ॥ ७ ॥ सर्वमिलिवापत्राणिपटयुनरशतानिच ॥ उत्तकाणी’ रेणसेलनीयाविचक्षणैः ॥ ८ ॥ स्वर्णवर्णःपाटलश्चपीतवर्णोतिर्*'। श्रेवतयुक्तोरुरिद्वर्णःश्वतोर्गेरिकवर्णकः ॥ ९ ॥ पाटलःपीतवर्णक्षेत्रै र्णाः।प्रकीर्तिताः ॥ चक्रवर्तिच्छदानांचपन्नानांस्वर्णयर्णकः ॥ १२.' पद्मपर्त्रयरयहम्नेनास्तिग्रात्पंतुंतनतत् ॥ स्वीषेोक्तमच्छर्देदत्वाच्चतुर्निर्क्षे' लनंधेित ॥ ११ ॥ चक्रवर्तिच्छदाआर्देखेलनीयाविचक्षणेः । मारजातेरन्पपत्रशुकमेहिनिकाभिधम् ॥ १२ ॥ अन्पर्मकोडची पेनसजप्पन्पेपगजिनाः ॥ चामुण्डकाक्रीटनवच्छिटंज्ञेयंपिचक्षणेः । ॥ १३ ॥ श्रीचामुण्टाकृपापूर्णकृष्णराजमहोभुजा ॥ कल्पिताच. विनोदापश्रीमनोहग्पॅटिका ॥ १४ ॥ (टीकाकु)-थॉमनोहर गनगेि बानुगळु ९ दर चातु 'ऐ' यलेंगट्र १६ फु SD gBuS DDDDBu DSH BDBDBDuDu DD ED DBBDS रापे आय्पु चामुण्देभाग्ये धोरे याग्दि चामृश्ट्धf|हुगुमिगे पटतr पद्मदुगलेयू यरिंग दग्द मिन्नेपो भवर पश्इिागे वृनपु कोz; ग:: पामुदृश्रीगे firsaf; 1 714figw'r ******** ং ফর্মুলতুলুল্ল বাদ্যযন্ত্র मोनिया ਸਾ दृरिद मंदलू इळदुर्मोन्ट्रव६ ll খামগািসeি भारीर मन्मपरानुनिष्ट भारीर YSKBDLDD DDGG D Lk S GLmuD HD HLu DuDY LSYLLLLY uDu0JS DuOD0 DLD L0D uuuuBDS ttYS निमेरेंगे उचिरंतर निष्पऍपए मारिगेदपुरई ॥