पृष्ठम्:श्रीतत्वनिधि.pdf/425

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशक्रमात् ॥ १ ॥ एकस्यदेिवतायास्तुर्कलासंख्यायुतच्छदाः ॥ रंजारींज्ञीरंथोधैाजीर्पदातिर्दैर्वजएवच ॥ २ ॥ एकाद्यवस्थासंख्यांतः पूर्वस्माहुर्बलःपरः ॥ एतासदेिवतानांतुतत्तचिह्नंप्रवक्ष्यते ॥ ३ ॥ सिंहोमतङ्गजोमेर्पोमैंहिपोमानुपोमृर्गः ॥ संॉरगभौवृपंशुकौर्केमाज्ज्ञेयाबुधैःसदा ॥४॥। सर्वमिलित्विापत्राणिपट्युत्तरशतमतम् ॥ उत्तचिहानुसारेणखेलनीयाविचक्षणेः ॥ ५ ॥ स्वणंरक्तस्तथापीत:धेतपीतहरिक्तथा ॥ अतिरक्त:पाटलश्वपीतचैवर्तिकातथा ॥ ६ ॥ राजतथेतिसंप्रोतावर्णाएपांविचक्षणेः ॥ जातिचिह्मानिक्क्ष्यन्तेसिंहश्वकमलासनः ॥ ७ ॥ वीणाकमण्डुलुञ्चकंत्रिशूलंद्विमुखंद्वयोः ॥ पार्श्वयोरेकशिरसेो मण्डलरविचन्द्रयः ॥<॥ १ावन्तिचात्रक्रीडायाचत्वारःपञ्चवाजनाः॥ रात्रिन्दिवंचण्डिकैवराज्ञीस्याक्तस्यखेलनम् ॥ ९ ॥ यद्धस्तगाभवेदादी राज्ञीत्येवंविदुर्बुधाः ॥ एवंवैमोहिनीजातेरान्तमंशुकपत्रकम् ॥ १० ॥ अन्तेवैकडयतेयेनसजयन्येपराजिताः ॥ चामुण्डिकाकीडनवच्छिष्ट्रज्ञेयंविचक्षणैः ॥ ११ ॥ श्रीचामुण्डाकृपापूर्णःकृष्णराजधराधिपः॥ चतुराणांविनोदायचक्रेदिक्पालपेटिकाम् ॥ १२ ॥ (टीकु)-यीदिक्पाल गंजीफिगे बाजुगळु१० फेबानु१के यलेगळु १६छू १६० यलेगळु । जनगळु ४ केंदर ४० यलेगळछु जनगळु ५६ दर ३२ यलेगळमेरेिगे हंचिकोंडु हगलु रात्रिगु डामुण्डेभरिये धीरेयादरिद डामुण्डेश्वरीवेंदबरे मेौद्छु आडुवरुआखैरु मोहिनी बाजुविनल्लि आखेरु शुकमोहिनी यलयन्नु यारु आसैरु हुकुं माडुप्तारयी अवरु कहम आप्रदवरवृखिलालू माडिदत निष्कर्षयत्रुमाडिकोंडुआड़ता कडम आट यावतघु चामुण्डेश्वरीगंज फिनमेरिंग बुद्धिवंतरु नोडिकोंडाडुवदुः ॥ ८ अथ मनोहरच्छदकीडाविवरणम्-(मनोहरगञ्जीफू) श्रीचामुण्डामहशवरामकृष्र्णचतुर्मुखैः ॥ हैयधीवथसेर्नोनीमहेन्द्ररतिप्रियः ॥ १ ॥ `देवतारत्नसंख्याकाःक्रमशःपरिकीर्तिताः ॥ पृथगेकस्यदेवस्यर्कर्लासख्यामितच्छदाः ॥ २ ॥ र्राजारौज्ञीनथामात्यः