पृष्ठम्:श्रीतत्वनिधि.pdf/418

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३६४) श्रीतत्त्वनिधौ मोगलायेि गंजीफिनमेरिंग तउबातलबि नातवानि तीतवानि मुंताहुमादुता बरुवटु ईसयलेयु यारबळीलि बंटु यिरुतदयी अवरिगेहसयलेयु बरदायहवरु यलेगे यलेयत्रु कोटु ईसयलेयत्रु बूजुतगदुकोंडु मेौदलु चामुंडवरीमीराके कोडबेकु ॥ यूनु फोडतकवारगे मीरा यिद्दाग्यू कोडतक त्रूनत्रु कोडबेकु ॥ बाटणमाडुव विवर-जनगळु४ वे जन १ के दस्तु ९ के यलेगळु ४रक्षु दस्तु २०घे ८० यलेगळमेरिगे होचकोंडु आसेरु मोहिनीबाजुविनछेि आखेरु मीनुष्यरुव यलयनु आखिरु यारु हुकुं यिलियुतारों अवर आट गेइदु भिकादवरआट खिलालेंबदागि बुद्धिचंतरु निष्कपेंयत्रु माडिकोंडाडुवदुः ॥ २ अथ जगन्मोहनच्छदकीडाकमविवरणम्(जगन्मोहनर्गजीफू) चैामुण्डार्दाक्षिणामूर्तिरुमेशैश्शर्र्भस्तथा ॥ तांडर्वश्चैवकंकालोमत्स्या द्यार्देशमूर्तयः ॥ १ ॥ चतुर्मुखोमहेंद्रैश्चदशाष्टौचाधिदेवताः ॥ एकस्यादेवनायास्तुस्मृतिसङ्करत्यामितच्छदाः।२।ारीजारंज्ञीतथामात्यत्सेनानीस्सेर्वकोध्वजैः । ऐकादिरेंशिसंख्यान्तंततचिह्नप्रवक्ष्यत । ३ ।। ख्रियेवीणावृपश्रेवशरीडमृगोमृगः ॥ मत्स्य:कूर्मोक्राह्श्वमृगराजःकमण्डलुः । ४ । परश्वधःकपिहलेॉवैनतेयोहयोत्तमः । हंसोमतङ्गजश्चैवज्ञातव्याःक्रमशोबुधैः ।। ५ । अतःपरंतुविज्ञेयःप्रत्येकंदेवतागणः ॥ विनापैकश्वश्रीकण्ठं':कैालीलक्ष्मीःसरस्वंती ॥ ६ ॥ धैाह्मीमाहेर्श्वरीचेंवकौभारीवैष्णवीतथा ॥ वाराहीचतथेद्राणीवटपत्रर्शयोहारः । ७ ।। रंगनाथोपेईंकटेशी यदुशैलेशपण्मुंखी ॥वैकुंणेठशीहरिहरोह्यर्धनारीशमन्र्मथो ॥ ८ । चन्द्रचूडोवीरभद्रैः शिंशुमारविविक्रमः ॥ र्लिगोन्द्रंवेोगजहरोराजगोपालइत्यमुः ॥ ९ ॥ साविंशतिसंग्याकादेवताःपृथगीरिताः ॥ शुकानांनवपत्राणिचामुण्डाप्प्याणिचाग्रतः ॥ १० ॥ सर्वमिलित्वायत्राणिपष्टद्युत्तरशांतत्रयमू॥ तक्तचिद्वानुसारणखेलनीयाविचक्षणेः ॥११॥चण्ड्यायष्टादशानांचक्रमात्कल्प्यादिवानिशमू॥ चण्डी