पृष्ठम्:श्रीतत्वनिधि.pdf/415

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

FRA 妥T:1 अथ श्रातत्त्व f नवमः कौतुकनिधिः । ఆ=======gణిజ------ अर्थच्छदाक्षादिनानाकौतुकावहक्रीडादर्य:- १ तवादी-चामुण्डेश्वरीछदक्रीडाविवरणम्-(चामुण्डेश्वरीगंजीफ) चामुण्डविष्णुरीशैश्च व्रैह्मागर्णपतिस्तथा ॥ `सेनानीर्वीरभद्रैश्च, रीमछप्प्णीमहफणी ॥ १ ॥ पुरंदेरोदिनकरशैलनाथधर्वेरिधिः ॥ मैन्मथेमेहिर्नीचैवकम्ात्पोडशदेवताः ॥ २ ॥| एकस्यदेवतायास्तुग्रुथगटादशच्छदाः॥ राजराजे़ीरंथोर्पाजीपदातिध्र्वर्जएवच॥ ३॥मेषादिमी नपर्येतास्तत्तद्देवकशोत्तिः॥ अतपरंतुविज्ञेयाश्रकृर्ति६गता: पंचविंशतिसंस्क्ष्याकाःस्फ़ूर्तवःपृथगीरिताः ॥ श्रार्जेराजेश्वरीचार्दीकालीलक्षैमीःसरस्वैती ॥ ५ ॥ ब्रार्हीर्माहेश्वरीचैवकर्मारीवैष्णवीतथा ॥ वारांहीचतथेंदैाणीइंडिनमंत्रेिणीतथा ॥ ६ ॥ योगैनिद्राचबंगालाचतथेवहुर्धेनेश्वरी ॥ इंद्रक्षीचान्नंपूर्णाचतथापट्चर्कदेवताः ॥ ७ ॥ •ततोवैागीश्वरीदेवीमन्मथस्यप्रियारोंति:॥ आदीचामुंडिकाप्याणिहसपत्राणिसप्ावै ॥ ८ ॥ सर्वमिलित्वापत्राणिविंशतिश्चशतत्रयम् ॥ तत्तदंकानुसारेणखेलनीय्याविचक्षणेः ॥ ९ ॥ खझंचकंधृपोहेतोफूपकोथमपू रकः ॥ दक्षवक्रेहनूमांश्चक्टच्छदशयस्तथा}} १० ॥ मागेोगजेोरवेर्बि