पृष्ठम्:श्रीतत्वनिधि.pdf/413

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐममन्निधः । { ३९९ ६९ अथैतुन्म्न्वैस्त्रीकर्तव्यपूजाप्रतिमादिविशेपाः नेवपूजयेंद्दर्वेदेवींचालेोकमातरम् ॥ प्रतिमास्क्र्चेयेद्विष्णुदववैिागरिकन्यकामृ ॥ १ ॥ लिड्रष्वचतथेशस्यमंडलेचान्यदेवताः ॥ देवतायाःकलाह्वानेनप्रतिष्ठाविधिम्रियाः ॥ २ ॥ टीकु-खोयरुछ शिवपूजेयत्रु गोरोपूजेयचु थिदेमघदिदले माडतकडु । याव आकृतियघु यिििशपूनिसेबेकद्देरे विष्णुवन्नु गौरियििरशिर्कोडेपूनेसतकदु । ईश्वरनपूनिसबेकादरे शिवलिङ्गवत्रिरिशिकोंडेपूनेिसतकाढु । मिगिलाददेवतेगळलु मद्दळदलिपेपूजिसप्तकडु । येिट्होरतु स्त्रीय रुगळेिगे देवता कल आवाहनेयु माण६तिष्ठविधानबुकडदु । आद्दरिदपुरुष्परिद माणमतिष्ठितवाद लिगविग्रहगळझु पूर्वी तरीतियिद्लेपूजिसमेकु । ( मण्डलवदरे रंगवल्यादिचिन्व) । २ ।। ६६ अथ संवत्सरदिग्रहांतनाम्रांवर्णसंख्या:- मनुर्दैयेतृतीयेनंतुरीयेषेोडशैवतु ॥ पंचमेतुद्वयंप्रीतमब्दानांवर्णाकॅ बुधैः ॥ १ ॥ पक्षद्वयंद्वसंश्यकमयनपांडवास्स्मृतः । ऋतूनांतुत्रयंभूश्तैनेित्रसंख्यात्रयंतथा ॥ २ ॥ मासपटूकंवहिसंख्याद्विसंग्श्यानेचतुष्ट्रयमू ॥ युगोसंख्याद्वयंप्रेोकंमासानांवर्णतोमया ॥ ३ ॥ त्रिसंख्यानवकंभेकंयुगमंरुपाचतुष्ट्यम् ॥ द्विसंख्यापांत्रयंप्रेोकंतिथीनांवर्णितायुष्पैः ॥ ४ ॥ द्दिसंख्यातुयुगाःओोक्ताःत्रयसंग्ञ्याद्वयंतथा ॥ एकंवेयुगसंस्त्र्यायां वाराणांकथितोजनैः ॥ ५ ॥ बाणसंग्ञ्याद्वयंप्रोक्तंयुगसंख्याकपिस्तथा । अष्टकंचद्विसंग्श्यायांत्रयेचेंकादश्रास्मृताः ॥ ६ ॥ नक्षत्राणांवर्णसंरल्याकथिताक्रपिनिःकलेी ॥ द्विसंग्यायांपंचदशत्रयेचैवदशस्मृताः ॥ ७ ॥ वेदमंग्-द्वयंप्रेर्क्यंगानांवर्णतोञ्जनैः ॥ अटकेतुत्रिवर्णा:स्युरक्षिसंख्याद्वयंतथा ॥ ८ ॥ एकंचवेदगंग्यायां करणानर्मितिस्मृता:॥द्विनंग्न्यायांग्मा:मोक्षख्रिसंग्यापंचकंतथा॥९॥ एकंचयुगसंग्यापांगशीनांकथिताम्तथा । वेदसंग्याद्वयंप्रेोनेंद्विमंग्या