पृष्ठम्:श्रीतत्वनिधि.pdf/409

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अागमनिधिः । ( ३९९ ) • ९८ अथ वैखानसागमदेवतास्वरूपमू ( स्कांदेलक्ष्मीनारायणसंहितायाम्) *r ܟܗ ܟ݂ वैखानसागमेदेवस्त्वेणकृत्तिवरासनः ॥ बद्धपद्मासनःप्रोक्तःश्वेतवर्णश्चतुर्मुखः ॥ १ ॥ अष्टभिस्तुशुनैर्धन्तेदरारीचवराभयौ ॥ चिन्मुद्रयुस्तुकंकुडीमक्षदक्षादित:कमात् । २ । पीतवसानोवसनंत्रिपुङ्गांकितमस्तकः । जटीबद्धकिरीटीचसदादद्याच्छुभानिनः॥ ३॥ श्वेतवर्णः॥१॥ अथ स्त्रीशूद्रादनासुपदेशक्रम:-(तंत्रसारे उपदेशपटले) ९९ अथ पञ्चधागुरवः-- उत्तमःपंचधाओोक्तोगुरुर्ब्रह्मात्मदर्शिताः ॥ ब्रह्मचारीगृहस्थश्चवानप्रस्थश्चक्षुिकः ॥ १ ॥ टीकु-तंत्रसारोक्तवाद उपदेशपटलदलेि ब्रह्मवेतरुगळिंद हेळल्पट्टिरुवदनंदरेब्रह्मचारियु गृहस्थनु वानपस्थनु यतियु ॥ १ ॥ अतिवर्णाश्रमीतेपुक्रमाच्छेष्ठाविचक्षणाः ॥ अश्रेष्ठानांहरेश्रेष्ठागुरवःपरिकीर्तिताः ॥ २ ॥५ ॥ टीकु-वर्णाश्रमार्ततनाद अवधूतयोगेियु यो ऐदुननरु योग्यरागिइरे बब्बरिगिंतवब्बरु श्रेष्ठराद्गुरुवनिसुवरु । यले विष्णुचे तमागे योग्यतेकड्मयागिद्दरे तमगिंत श्रेष्ठरु क्रमवागिं गुरुगोळेनिसिकोळ्ळुवरु । अदु ह्यागेंदरे ॥ २ ॥ ब्रह्मचारीगृहस्थश्चावनस्थस्तुयोरपि ॥ विद्योत्कर्षेबलेनैक्गुरुर्भवतिनान्यथा ॥ ३ ॥ टीकु-गृहस्थाश्रमर्वतनिगे ब्रह्मचारियु यतिग खानमस्थनु विद्योत्कर्षबलदिंद माञव गुरुवन्निसुष्वनु । मत्तदुमकारर्दिद्लु अगुबदिल्ली ॥ ३ ] गृहस्थेपिवनस्थस्ययतेरप्यंबुजेक्षण ॥ विद्योत्कर्षबलेनैवगुरुर्तवतिनान्यथा ॥ ४ ॥