पृष्ठम्:श्रीतत्वनिधि.pdf/408

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३५४ ) श्रीतत्त्वनिधौ-- A PA न्तिर्जहुरेवच ॥ ४ ॥| ज्योतिप्मान्जीवलश्चैवचीतिहोत्रस्ततःपरम् ॥ शलिहीत्र:मुहोनश्रवसुहेोत्रस्तद्नंतरः ॥ ५ ॥ दृशहोत्रीयज्ञहोत्रःशतहीत्रस्तथैवच । नित्यहोत्रः प्राणहोत्रः सहस्तोत्रस्तथैवच ॥ ६ ।। अत्र्पगस्त्यामुरीविश्वामित्राष्ट्राक्कपिंगलाः ॥ पृगाधचूलीधूंगवःमृपज्ञश्चततःपरम् ॥ ७ ॥ मतंगश्चयम्श्चैवराजलःस्यात्तथैवच॥ बृंदावनश्चोठूक्श्वात्स्यायनमृकंडुर्की ॥ ८ ॥ रुबकः पिप्पलादश्याच्यवनभूनएवच ॥ कपिलीनैध्रुवःकाश्यपएवंक्रप्यश्रृंगकः ॥ ९, ॥ शुनःशेपोर्दीर्घतमाः कौंडिन्पस्तदनंतरः ॥ मेधातिथिश्चलैौगाक्षिःशुद्धकालप्रदीपकौ ॥ ॥ १० ॥ विष्णुवृद्धश्वत्सश्वार्धश्धःसंछतिस्तथा ॥ बृहदुक्श्यः कपिश्चैवहारीतः कुत्सएवञ्च ॥ ११ ॥ निजडुश्चैवबहूश्चकक्ष्पवाननिधिस्तथा ॥ बाष्कलक्ष्फणीपूतिमापोनकुलएवच ॥ १२ ॥ नारायणेोंदेवरात: कालीमंत्रप्रदीपकी ॥ योगनारायणीयांशुरत्नमाल्याभिधास्तथा ॥ १३ ॥ जातकौमुदिकाणूमिसुधासारस्तथैवच ॥ सनात्मुञ्जातीयवनोवालखिल्यइतिक्रमात ॥ १४ ॥ संहितासंप्रणतारःकपपःकीर्तिताअर्म ॥`वदेोपवेदवेदांगागमतंत्रक्रमादिकम् ॥ १५ ॥ं तनत्कर्तृप्रभेदश्रकीर्तितश्चैवमत्रहेि ॥ १०० { ८९७ अथ शैवागमदेवतास्वरूपम्( स्कदिलक्ष्मीनारायणसंहितायाम् ) शैवागमश्रेक्दीक्षावहःपंचाक्षरोऋषिः ॥ शुद्धस्फटिकसंकाशविपुं. ब्रूक्तिमस्तकः ॥ १ ॥ स्पक्षश्चर्मपरीधानवैयाघाजिनसंस्थितः ॥ वष्ट्रपद्मासनौढ्यटभुजैःखट्वांगश्लके ॥ २ ॥ शक्तिदंडीचापबाणी वरातिगदांकुशान् ॥ चिन्मुद्रिकांचाक्षमालांपुस्तकंचकमंडलुम्॥३॥ खडूसेर्दीद्धानोपंपापाच्छेबागमेोन्यहम् ॥ श्वेतवर्ण: ॥ १ ॥