पृष्ठम्:श्रीतत्वनिधि.pdf/405

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगम्रनिधेः । ( ३५१ ) ४७ अर्थ काव्यस्थविषयविभागनगराणेंवरौलतुंचंद्राकदयवर्णनम् ॥ उद्ध्यानसलिलक्रीडामथुपानरतोत्सवाः ॥ १ ॥ विप्रलंविवाहश्चकुमारोदयवर्णनम् ॥मंत्रेद्यूतममा" णनििर्नुयुक्ाप्युदयस्तथा ॥ २ ॥ काव्येत्वष्टादशविधावर्ण्यते’ काव्यवदिभिः ॥ १८॥ ४८ अथ वैदिकतान्विकग्रन्थाः-- आगमानांप्रभेदाश्वकथ्यंतेत्रममाघ्रये ॥ आर्दीवैदिकतंत्राणमनुक्रमणिकोच्यते ॥ १ ॥ सर्वज्ञानोत्तरंचंद्रज्ञानंज्ञानार्णवाह्वयम् । अरुणेश्वरतंत्रंचविशुद्धेश्वरनामकम् ॥ २ ॥ त्रैपुरंतुमहदेवेंतर्त्रन्यायोत्तरंततः ॥ कालासारंकालवादितंत्रंयोगीश्वरीशतम् ॥ ३ ॥ पूर्वान्नायाह्वयॆदक्षिणान्नायार्यमनुत्तमम् ॥ पश्चिमान्नायकाभिस्त्र्यमुत्तरान्नायनामकम् ॥ ४ ॥ अनुक्राम्रायतंत्रमूध्याहृपंतथा ॥ कुंडीश्वरमतंवीणातंत्रैगुह्याह्वयंचतत् ॥ ५ ॥ कुलक्षूडामणीतंत्रंकुलासाराह्वर्यततः ॥ हृद्भेर्दुमातृदंचवातुलंवातुलेोत्तरम् ॥ ६ ॥ सर्ववीरमतञ्चैवत्रोतालंत्रोतलोत्तरम् ॥ बहुरूपाष्ट्र्कचैक्यामलाष्टकमेवच ॥ ७ ॥ किरणाल्पमहातंत्रमेकत्रिंशदिमानिहि ॥ अनुमृष्यतुवेदोक्तकर्माण्यनुचरंतिहि ॥ ८ ॥ ३१ ॥ ४९ अथवैदिकतन्वाणि-(पु० अन्यत्रापेि) अवैदिकाचारक्तांतन्वाणांक्रमउच्यते ॥ महामायारींवरंचयोगिनीजालशंबरम्॥ १ ॥तत्वशंबरकंचेवकुलार्णवमतःपरम्॥ महासंमोहलंधैक्रूपिकामतमेवच॥ २ ॥ विरुपिकामांचेनियापोडशिकाद्वयम्र॥ परिशिष्टानंदतंत्रममरेश्वरमेचच ॥ ३ ॥ १ामजुटंकुलोद्दिष्टंग्रूद्वैितृका|मिकयू॥ पंचामृतंचकल्याणंहूनास्पंवैभवाटकम् ॥ ४ ॥ राजितंगारुडंबालातंत्रंवाङ्मृफिनामकम् ॥महाकालीमतंचैवमहावीरावर्तीमतमू॥५॥ ജത്ത