पृष्ठम्:श्रीतत्वनिधि.pdf/400

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( રૂ૪૬) श्रोतत्वनिधी २३ अथस्कांदपुराणस्थस्वंडाध्यायशैकसंख्या:- पुराणेपुमुनिश्रेष्ठास्कांदंसुखदमुक्तमम् ॥सर्ववेदांतसर्वस्वंपंचाशत्स्वंडमंङितम् (५) ॥ १॥ संहिताभिस्तथापह्नुतिः(६)युक्तंपरमपावनम्॥अाद्या | सनत्कुमारीयाद्वितीयामृतसंहिता ॥ २ ॥नृतीग्रासंहितात्राझीतुरीयावैष्णवीमता ॥ पंचमीशांकरीज्ञयापष्टीस्यात्सौरसंहिता॥ ३ ॥ आयातु पंचपंचाशसाहुलै:श्लोककै(५५००० श्लो०) र्युता ॥ द्वितीयासंहितविप्राःपष्ट्रसहले (६००० श्लो०) रलंकृता ॥ ४ ॥ विसहलैः ( ३००० श्लो०) युतात्राह्मीपंचतिः (५००० श्लो० ) वैष्णवीमता ॥ त्रिंशद्रिः (३०००० श्लो० ) शांकरीयुत्कारवंडेंद्वांदशक्षि(१२) युता॥५॥पठीतुसारसंयुक्कासहखेणेककनसा ( १००० श्लो०) ग्रंथलक्षे: ( १००००० श्लो०) युतंस्कांदिंचाशत्खडमांडतमू॥६॥ अथ वेदोपवेदपडंगतंत्रागमीपनिपदादीनांततदागमतंनादिकर्तृणांचनामानि-( लक्ष्मीनारायणमंबादे ) २४ अथ वेदाः-- ऋग्वेदश्चयजुर्वेदःसामाथर्वाश्चतुविधाः ॥ ४ ॥ २८९ अथोपवेदाः || श्रूयुर्वेदस्तुऋग्वॆदॆधूनुर्वेदोपॄजुग्यपि ॥ सान्निगांधर्ववेदस्यार्थवेदो। ह्यथर्वणे ॥ १ ॥ अंगवेदास्तुविज्ञयाःक्रमादेतेमहाफलाः ॥ ४ ॥ २६ अथवैद्दुत्पत्रानिशास्त्राणि- । आयुःशास्त्रंशिल्पशारुंज्योतिपंथातुवादकम् ॥ आयुरावृषेर्वेदेभ्यः | - ear चत्वारोजज्ञिरेमुताः ॥ १ ॥l४ ।। २७ अथवेदानांपडंगानि शिक्षाकल्पोव्याकरणंनरुतंज्योतिपंतथा ॥छंदश्रेतिपडंगानिऋगादी | नांमहोयसामू ॥ १ ॥६॥