पृष्ठम्:श्रीतत्वनिधि.pdf/398

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३४४ ) श्रीतस्त्वनिधौ--- सिंहोपवर्णितम् ॥ १ ॥ अधिकृत्यात्रीत्समकल्पघूर्नचसुब्रताः ॥ | तन्मात्स्यमितिजानीध्वंसहस्राणिचतुर्दश (१४००० श्लो०)॥२॥१॥ १७ अथ गरुडपुराणस्यलक्षणम्यदातुगारुडेकल्पेविश्धांडुंगरुडोद्रवम् ॥ अधिकृत्यात्रवाद्विष्णुःगारुडंतदिहीच्यते ॥ १ ॥ तनुषोडशसाहलें (१६००० श्लो०) पुराणं परिपाठ्यते ॥१॥ १८अथ ब्रह्माण्डपुराणस्यलक्षणम्ब्रह्मात्रलांडमहात्म्यमधिकृत्यात्रवत्पुनः ॥ तचद्वादशसाहलं( १२२०० श्लो० ) ब्रह्मांडंद्विशताधिकम् ॥१॥ १ ॥ १९ अथ महापुराणानांसंहत्यट्रोकसंख्या:- विप्याणांचकल्पानांश्रयतेयत्रविस्तरः॥चतुर्लक्षमिदं(४००००० ! श्लो० ) प्रोक्तंव्पासेनाद्वतकर्मणा ॥ १ ॥ इदंलेोकहितार्थापसं क्षिसंपरमर्पिणा ॥ १ ॥ २० अथ श्रीमहाभारतस्यपाध्यायट्रोकसंख्या:- (महाभारतीत्तानुक्रमणिकाध्याये) अध्यायश्लेोकसंख्याअगणिपतमहारोतत्वदिपर्वण्यद्रिद्र्ष्पक्षीण्यथाब्धीभगजगजमिताःसायकेनागशैलाः ॥ रुद्रेप्वक्षीणिवन्येनचरसनय! नान्यब्धिषट्पण्महक्ष्माः वैगटेसप्तषष्ट्रकाःगगनशरनाशोबाह्वस्संप्रदिष्टाः ॥ १ ॥ औद्येगिरीश्चंद्रागजनवरसपष्ट्रीप्मपर्वण्यगेशाः अव्धाटेपोथाभनगशशधराः द्रोणंकिकाभगेोर्टी ॥ कार्णकांगानिवेदारिनवकृतमिताः शल्यपर्वण्यथोगोत्राणाःग्वाक्षिद्विरामा अथगजशशिनःसैीोिकेभाद्रिनागाः ॥ २ ॥ खांपर्वण्यद्रिपक्षाश्शरनगमुनयःशांतिपर्व| एपजामित्रीण्यश्वाब्ध्यदिवेर्देड़ेबउपगदिताश्चानुशास्तौपर्टिट्राः ॥रवाभाभाष्टार्श्वमेंधसुरक्षुनखसुराआश्रमावासपर्वण्पक्ष्यब्ध्यास्याःपडभाक्षशशध