पृष्ठम्:श्रीतत्वनिधि.pdf/396

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३४२ ) श्रीतत्त्वनिधौ— ४ अथ वायुपुराणस्यलक्षणम्श्रेतकल्पप्रसंगेनधर्मान्वायुरिहाबवीत ॥ एतत्तद्वायवीयंत्यादुद्रमाहात्म्यामुच्यते ॥ १ ॥ चतुर्विशतेिसहस्राणि ( २४००० श्लो०) पुराणंतदिहीच्यते ॥१॥ ९ अथ भागवतपुराणस्यलक्षणम्यत्राधिकृत्यगायत्रींवण्र्यंतेथर्मविस्तरः ॥ वृत्रासुरवधेपतंतद्रागवतमुच्यते ॥ १ ॥-॥ (प्रकारान्तरम् )-सारस्वतस्पकल्पस्यमध्येयेस्युर्नरामराः ॥ तद्वृत्तांतोद्भवोयत्रतद्भागवतमुच्यते ॥ १ ॥ अष्टादशसहस्राणि (१८००० श्लो०) पुराणंपरिकीर्तितम् ॥ १ ॥ ६ अथ भविष्यपुराणस्यलक्षणमूशतानीकेनपृष्टनव्यासशिप्येष्णधामता ॥ सौरधर्मस्तुयत्रैवव्याख्या| तस्तुमुमंतुना ॥ १ ॥ द्वादशैवसहस्राण (१२००० श्लो०) वि प्याख्यंतदुच्यते ॥ १ ॥ ७ अथ नारदीयपुराणस्थलक्षणम्यत्राद्दनारदोधर्मान्धृहत्कल्पाश्रयांस्त्विह ॥ चतुर्विशतिसहस्राणि (२४००० श्लो०) नारदीयंतदुच्यते ॥ १ ॥ १ ॥ ८ अथ मार्कण्डेयपुराणस्यलक्षणम्यत्राधिकृत्यशकुनीन्धर्माधर्मविचारणा ॥ समत्रिंशसहस्राणि (३७००० श्लो०) मार्कडेयमिहोच्यते ॥ १ ॥ १ ॥ ९ अथ अमयपुराणस्यलक्षणमूयक्षदग्न्युद्भवंचेदंजगत्स्थावरजंगमम् ॥ चयनानांसमुत्पत्तिमिष्टिकागमनंतथा ॥ १ ॥ अधिकृत्यप्रवृतंयत्क्रतुसंख्यादिकंतथा ॥ वरीिस्यामिनाप्रोक्तममेयंतत्प्रचक्षते ॥ २ ॥ अयंचाष्टसाहस्रं (८० ° ° | श्लो० ) सर्वक्रतुफलप्रदमू॥ १ ॥