पृष्ठम्:श्रीतत्वनिधि.pdf/387

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

રોજીનિઃસ્વs i ( . ) ( श्रीर्नूलैः)-ब्राह्मणः । सांजलिर्बधः । जटामकुटधारी ॥ १ ॥ ( मारसैर्दुमारः )-शूद्रः । सांजलिर्बधः ॥ १ ॥ ( कश्पर्नाथः)-क्षत्रियः ॥ वक्रशिखः ॥ वामकरे शिलापुत्रकचान् । प्रसृतफ्द्रयामुपविष्टः ॥ १ ॥ (मुर्बेर्नदनः)-व्पाधः। दक्षकरे हस्वं कठादिच्छेदक खड्गसदृशम्ायुधंदधानः ॥ १ ॥ ( निरुद्धैशार्दूलः )-ब्राह्मणः । सांजलिर्बुधः ॥ १ ॥ ( मतंर्गः)-ब्राह्मणः । सांजलिर्बुधः ॥ १ ॥ ( चरिर्भूपतिः )-क्षत्रियः । किरटीसंजलिबंधः॥ वामखङ्गः॥ १॥ ( गणर्नैथः }-ध्राह्मणः । सांजलिविंधः ॥ १ ॥ ( परौन्तकः }-क्षत्रियः किरीदी । सांजलिवंधः|वामे खङ्गः॥ १ ॥ ( घर्मकेतैर्नः }-क्षत्रियः । सांजलिबंथः । किरीटी । वामकरेखड्गः ( सैयाथैः)-ब्राह्मणः । सांजलिबन्धः ॥ १ ॥ ( अतिकः )-क्राह्मणः ! अष्टमुकुटधारी । सांजलिर्बुधः | कक्षेभृङ्गारी ॥ १ ॥ ( प्रतापैशूरः )-क्षत्रियः । जटामकुटधारी । बद्धांजलिः ॥ १ ॥ (मानैधनः)-ब्राह्मणः । जटाधारी । बद्धांजलिः ॥ १ ॥ ( कैलिनीतिः )--पंचमः । दक्षिणेश्वरदहस्तः । लंबितवामकरेण कमण्डलुधरः ॥ १ ॥ (कीर्तिकॅथः)-ब्राह्मणः । वकशिखः । दक्षिणक्रे खङ्गः ॥ १ ॥ ( अविर्करी )-ब्राह्मणः ! जटाधारी । बद्धाँजलिः ॥ १ ॥ ( गणेोर्द्रेपः)-शूद्रः । जटाधारी । बद्धांजलिः ॥ १ ॥ (अभिरॊभिः )-क्षत्रियः । जटामुकुटधारी ॥ बद्धांजलिः ॥ १ ॥