पृष्ठम्:श्रीतत्वनिधि.pdf/386

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३३२ ) श्रोतत्स्वन्निधौ-- (येनदिर्नोथः !) क्षत्रियः ॥ वकशिखः । बद्धांजलिः । दक्षिण कक्षेऽधोमुखखङ्खः ॥ १ ॥ (कर्त्तं (प्ण ) एषः)-व्याधः । सांजलिवन्धः । वामेधनुर्बाणैौ । वक्रशिखः । पदोःपाद्वी ॥ १ ॥ ( कर्ह्यनाथः)-ब्रूह्णणः। सृंजृंलिबन्धः । वामेगदा ॥ ३ ॥ ( मार्नकुंजः )-क्षत्रियः । सांजलिबन्धः ॥ १ ॥ (गोर्नार्थैः )--गोपः । वेणुवादकनिभाः ॥ १ ॥ ( शंकुलॆादायः )-शूद्रः । दक्षकरे क्षुरिका ॥ १ ॥ ( मूर्तिर्नोथः )-वैश्यः । सांजलिवन्धः ॥ १ ॥ ( रुद्रर्पशुपतिः)-ब्राह्मणः । सांजलिबन्धः ॥ १ ॥ ( स्कंदनार्थैः)-ब्राह्मणः ॥ द्वयोःकरयोः पुष्पमाला ॥ १ ॥ ( नंर्दर्नः)-पंचमः । सांजलिबन्धः ॥ १ ॥ ( विश्र्चरवान् )-क्षत्रियः । सांजलिबन्धः । द्वयोः कक्षयोः धौतवस्त्रासनजपमालादिग्रन्थिः ॥ १ ॥ ( चंडेश्वैरः )-ब्राह्मणः । सांजलिबन्धः । किरीटी । दक्षिणकक्षे परशुः ॥ १ ॥ ( कुर्लेपक्षकः )-शूद्रः । सांजलिर्बधः । वामे वस्त्रग्रन्थिः ॥ १ ॥ (थुंक्ती)-वैश्पकन्या । सांजलिबंधा ॥ १ ॥ ( विद्यार्थैरः)-ब्राह्मणः । सांजलिर्बधः ॥ १ ॥ ( अनूंतिचरः ) । ब्राह्मणः ! सांजलिर्बधः ॥ १ ॥ ( नीलंनॆझः)-शूद्रः । सांजलिश्चंधः ॥ ( निर्वैनंदः )-ब्राह्मणः । सांजलिवंधः ॥ १ ॥ ( कलिकॆामः )-पंचमः। किरीटी । सांजलिर्बुधः । वामे खङ्गः:१ ॥ (६घॉः)-बुरुड: । वस्रकम्बलादिनिर्मितवस्तुविशेपेणावृतकर्णान्तमस्तकः चाम्कक्षे चाशिका । सांजलिवंधः ॥ १ ॥