पृष्ठम्:श्रीतत्वनिधि.pdf/379

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनिधेः । ( ३२९ } स्तेयादिपापहृत ॥ ४ ॥ विनायकोष्टचक्रःस्यात्सर्वांनृतविनाशकृत् ॥ भैरवोनववक्रस्तुशिवसायुज्यकारकः ॥ ५ } दशवक्रस्स्मृतीविष्णुर्भूतप्रेतभयापहः ॥ एकादशमुखोरुद्रीनानायज्ञफलप्रदः ॥ ६ ॥' द्वादशास्यस्तथादित्यः सर्वरोगनिबर्हणः ॥ त्रयोदशमुखः कामः सर्वकामफलप्रदः ॥ ७ ॥ चतुर्दशास्यश्र्श्रीकंठीवंशोद्धारकरस्स्मृतः ॥ १४ ॥ Ο अथ रुद्रक्षिणांप्रशंसायत्ररुद्राक्षतरोयत्ररुद्राक्षभूपणाः ॥ यत्रलिंगानिशैवानितत्रसन्निहितः शिवः ॥ १ ॥ नमेतेनशिवायेतिस्त्रीणांंपूजाप्रशस्यते ॥ विश्वेश्वरो वाविष्णुर्वाब्रह्मावानभविष्यति ॥ २ ॥| यतोनयोर्द्वयोरेकः प्रभुर्विश्वेश्वरः पिता ॥ नमस्तेअस्तुभगवन्नित्यादिश्रुतिस्सदा ॥ ३॥ विश्वेश्वरोमहानन्यइतिनिश्चीयतेमया ॥ सोमःपवतेइत्यादिश्रुत्यासेोमः सदाशिवः ॥४॥ जनितापवनादीनांविष्णूनामितिहिश्रुतिः ॥ ईशानःसर्वविद्यानामित्यादिश्रुतिनििर्मुहुः ॥ ५ ॥ ईश्वरस्यैवकर्तृत्वेंनिश्चितंनात्रसंशयः ॥ उमयासहितेदेवस्सोमइत्यभिधीयते ॥ ६ ॥| उमाज्ञानमयीशक्तिसैवविद्येतिगीयते । रुद्राक्षधारकस्सोमइतिशास्त्रविदोविदुः ॥ ७ ॥ अथ रुद्राक्षधारणमहिमा-( पदार्थादर्शेबोष्पदेवः) रुद्राक्षान्कंठदेशेदशनपरिमितान्मस्तकेविंशतिद्वैषट्पष्ट्रकर्णभदेशेकरयुगलकतेद्वादशद्वादशैव ॥ बाह्वोरिंदोःकलाभिः नयनयुगच्छतेप्येकमेकं शिखायांक्षस्याष्ट्रधिकंयः कलयतिशतकंसस्क्र्पनीलकंठः॥१॥-॥(ह- रिदीक्षितीये)-नित्यानिकाम्यानिनिमितजानेि कमणिसर्वाणिसदापेिकुर्वन् ॥ अभस्मरुद्राक्षधरोयदिस्याद्विजोनतस्यास्तिफलोपपत्तिः ॥ ॥ १ ॥ सर्वेपुवर्णाश्रमसंगतेपुनित्यंसदाचारपरायणेषु ॥ श्रुतिस्मृतिभ्यामिहचोद्यमानाविभूतिरुद्राक्षधृतिस्समाना ॥ २ ॥ा-|| ( सिद्धान्तशेखरे)--अच्छिर्द्रकनकप्रल्यमनन्यधूतमुत्तमम् ॥ रुद्रार्क्षधारयेत्माज्ञश्शिवपूजापरायणः ॥ १ ॥ रुद्राक्षधारणादेवमुच्यन्तेसर्वपातकैः॥