पृष्ठम्:श्रीतत्वनिधि.pdf/378

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३२४ ) श्रीतवन्नेिधौ दशत्तथानवाप्स्यान्मणिबंधयोः॥५॥चतुर्दशमुखं यज्ञसूत्रमष्टोत्तरं शतम्॥ ॥॥ (श्रुक्रान्तरम्)-शिखाग्रूमेकमेवर्याद् कुर्योर्द्वादशैवतु ॥ द्वत्रिंशत्कंठदेशेतु चत्वारॅिशचमस्तके ॥१॥एकैककर्णयोः पट्ट्याक्षस्य Nyira टोत्तरंशतम् ॥ एकमेवोपवीतेतुधारयेद्भावयञ्छवम् ॥ २ ॥ ३१ अर्थ मुक्ताप्रवालस्फटिकादियुतरुद्राक्षमालाश्रेष्ठद्यम् मुत्ताप्रवालस्फटिकपुष्पवैदूर्यकांचनैः ॥ समेतान्धारयेद्यस्तुरुद्राक्षा. न्सशिवोभवेत् ॥ १ ॥ अथ रुद्राक्षादित्रयाणामतिश्रेष्ठयम्शैवैनामतथार्गगाविसूतिर्यमुनामना । रुद्राक्षाविधिजा:प्रोकास्सर्वपापविनाशकाः ॥ २ ॥ शारीरेतुत्रययस्यतत्फलञ्चैकतस्स्मृतम् ॥ एकत्रवेणिकायाक्षदर्शनेनफलतुयत् ॥ ३ ॥ तदेवतुलितपूर्वत्रक्षणा हितकारिणा ॥ समतामेवतत्यासंतस्माद्धार्यंत्रयबुधैः ॥ ४ ॥ ३२ अथ रुद्राक्षाणांमुसभेदेनलक्षणभेदा:- चिह्नरेतैश्शुभाञ्ज्ञेयाःप्रेक्षाघद्भिर्मुनीश्वराः ॥ एकंमुसंतुष्यस्यस्यात्प्रतिपूरंजेदिह ॥ १ ॥ द्विमुवोचतदाज्ञेपाधारकोनैयद्यते ॥ निमुखीचपदस्यांद्वैशस्रघातादिकंगानहि ॥ २ ॥ चतुर्मुखीतदाझेपावेंगैश्वाधीश्वेदिहु ॥ जलेतुमुच्यभानासानतरन्मज्जतिक्षणातू ॥ ३ ॥ संभोतासापंचमुखीसर्वानर्थविनाशिनी ॥ जलेमज्जातेसाक्षात्याधार्याधर्मविवृदये ॥ ४ ॥ ५ ॥-॥ ( प्रकारान्तरमृ-निर्णयसिंधी ) एकक्कंशिक्स्साक्षादृझहत्याव्यपाहतेि ॥ अवध्यत्यंतिथैोतेोपहि• स्तंभंकरोनिच ॥ १ ॥ दियक्रोग्गोरीम्याद्वोषधायपनाशकृतः ॥ त्रिवघोभिजन्माथपापगरीिंप्रणाशयेत ॥ २ ॥ चतुर्यघस्वयंचलt नरहुपांच्पषेोइति ॥ पंचवक्रस्तुलाप्रिंग्यागमाप्नुत ॥ ३ ॥ पष्ट्रपक्रस्तुगृहानेयेोभूणहत्यदिनाशयेत् । प्रपन्नंतरस्यस्यण्=