पृष्ठम्:श्रीतत्वनिधि.pdf/377

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैवनिधेः | (;३२३) २६ अथ विभूतिप्रुतिनिधेरभूावः-- धृतेोपवतैस्संध्यायाःकार्येप्रतिनिधिर्क्षवेत् ॥ विभूतिधारणेत्वन्योना स्तिमतिनिधैिर्भुवम् ॥ १ ॥ २७ अश्या भस्माद्विपातनंधूमोनिकार्यभूयावैतःपतिताफूमेस्मिनांपरमाणवः ॥ तावद्वर्पसहस्राणिरौरवंनरकंब्रजेतू ॥ १ ॥ २८ अथ रुद्राक्षोत्पत्तितद्भेदाः-( शिवरहस्ये ) पुरात्रिपुरसंहारित्रिणेत्रोजगतांपतिः । उदुपश्यन्युरायोगमुन्मीलितविलोचनः ॥ १ ॥ निपेतुस्तस्यनेत्रेयेोब्रह्वेोजलबिंदवः ॥ तेभ्योजातायतस्तस्माद्रुद्राक्षाइतिकीर्तिताः ॥ २ ॥ अष्टत्रिंशत्प्रभेदेनभवंत्युत्पत्तिभेदतः । नेत्रात्सूर्यात्मनश्शंभोःकपिलाद्वर्दशोदिताः ॥ ३ ॥' श्चेताःपेोईंशसंजाताःसीमरूपाद्विलोचनात् । कृष्णादर्शविधाजताःवहिरूषाद्विलेोचनात् ॥ ४ ॥॥॥ एवमुत्पत्तितोदाद्रुद्राक्षाबहुधास्मृताः ॥ ३८ ॥ २९ अथ रुद्राक्षाणामधारणेदोषाः-- स्रानेदानेजयेहोर्मवैधदेवेसुरार्चने ॥ रुद्राक्षरहितोविमोनरकपततिध्रुवम् ॥ १ ॥ ३० अथ रुद्राक्षाणांमुखसंख्याभेदेनधारणस्थानानि (सिद्धांतशेखरे) यथास्थानंयथावकंयथायोगंयथाविधेि ॥ रुद्राक्षधारणंवक्ष्येरुद्ररूपस्यसिद्धये ॥ १ ॥ शिखायामेकमेकास्यंरुद्राक्षंधारयेद्बुधः ॥ द्वित्रिद्वादशवक्राणिशिरसित्रीणिधारयेत् ॥२॥ पत्रिंशद्धारयेन्मूर्ध्ननित्यमेकादशाननान् ॥ दशसप्तपंचवक्रान्पष्ट्रपष्ट्रकर्णद्वयेतथा ॥ ३ ॥ पडटक्दनान्कण्ठेद्वत्रिंशद्धारपेत्सदा ॥ पंचाशद्धारपेद्विद्वांश्चतुर्वक्रांस्तुवक्षसि ॥ ४ ॥ त्रयोदशमुखान्बाह्नोस्तथापीडशषोडश ॥ प्रत्येकंद्वा