पृष्ठम्:श्रीतत्वनिधि.pdf/376

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'( ३२२) श्रीतस्वन्निधौ | तेनवैकृतम् ॥|-|॥ (बोधायनसूत्रेपि)गूत्यैनप्रमदितव्यमित्युत्कम् ॥ २३ अथ वर्णाश्रमस्त्रीपुंभेदेनभस्मधारणनियमाःधारणंीस्मनॊह्युक्तंमंत्रपूर्वद्विजन्मनाम् ॥ अमंत्रपूर्वमन्येपांशूद्राणां धर्मवेदिनाम् ॥१॥स्त्रीणामपितथाओोक्तंद्विजस्त्रीणांतुमंत्रतः॥यथाहियज्ञकर्मादौपत्नीसाध्येहिकर्मणि ॥ २ ॥ सर्वमंत्राधिकरोस्तितथाभस्मादि धारणे ॥ ३ ॥ २४ अथ मुक्तौमुख्यसाधनानिशिवलिंगमणिस्साक्षान्मंत्र:पंचाक्षरस्तथा ॥ विभूतिरौपर्षगुंसाँ मुक्तिस्रक्श्पकर्मणि ॥ १ ॥ ३ ॥ २९ अथ भस्मस्रानस्यश्रेष्ठयम्भस्मस्नानंजलस्नानादसंख्येयगुणान्वितम्॥ तस्माद्वारुणमुत्सृज्यस्नाममाग्नेयमाचरेत् ॥ १॥iस्मस्नानात्परंत्नार्निपवित्रंनैवविद्यते ॥ एवमुत्का ऋषीन्देवान्त्स्नातोदेवःशिवःस्वयम् ॥ २॥ तदाप्रभृतिविष्ण्वाद्यामुनयश्च शिवार्थिनः ॥ सर्वकर्मेसुयत्नेन भस्मस्नानंप्रकुवैते ॥ ३॥ तस्मादेतच्छिद्य् लान्मामेयंत्समाचरेतू! अनेनैवशरीरेणसरुद्रोनात्रसंशयः ॥ ४ ॥ अर्द्ररुलानाद्वरंभास्मंत्विद्रैर्जतुवधोद्भवेत् ॥ अ|ार्द्रतुप्रकृर्तिविद्यात्प्रकर्तिवंधनंविदुः ॥ ५ ॥ प्रकतेस्तुप्रहाणार्थभस्मन्नास्नानमिप्यते ॥ अथ भस्मधारणाकरणेप्रत्यवायप्रशंसे- ' gBBBDDDDuuDBLDDDBDDLS DDuDBBDDDBDDui ग्विद्यामशिवाश्रयाम् ॥ १ ॥ तद्भस्मधारणंशस्तंसर्वैतद्वत्रिलिंगकम् ॥ ब्रह्मविष्णुमहेशानांत्रप्पष्मीनांचधारणम् ॥२॥ गुणलोकत्रयाणांचधारणं अथ भस्मन्विपुण्ड्रेपुवेदाः-- ऊर्धरेस्तथऋग्वेदीमध्पॅरेखायजुर्भवेत् ॥ सामवेदअधस्ताचवेदत्रयदिरोभवेत् ॥ १ ॥ -eleasa