पृष्ठम्:श्रीतत्वनिधि.pdf/374

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३१६) श्रीतत्वन्निधौ स्मरहितंफालंधिग्ग्राममशिवालयम् ॥धिगनीशार्चनंजन्म्धिग्विद्यामशियाश्रयाम् ॥ ४ ॥ शिवलिंगार्चनंश्रौतंनकार्यैतिस्मनाविना ॥ यावंतिश्रीतकर्माणिक्रियंतेप्रत्यहंद्विजैः ॥ ५ ॥ तावंत्यपिच्चकार्याणिभस्मधारणपूर्वकम् ॥ भस्मधारणहीनांगोयदिविप्रेोभाविप्यति ॥ ६ ॥ सविप्रःसर्वथाराज्ञानिर्वास्योनात्रसंशयः ॥ तस्मात्सर्वप्रयत्नेनत्रिपुंड्रेधार्यमन्वहम् ॥ | ॥ ७ ॥ मंत्रपूतंसितंभस्मललाटेयत्रवर्तते ॥ सएवब्राह्मणोराजन्सत्यंसत्यंनसंशयः ॥ ८ ॥ ब्राह्मणोपिस्वयंमोहादूर्ध्वपुंहूंकरोतियः ॥ सपतत्येवनरकेयावदाचंद्रतारकम् ॥ ९ ॥ श्रीकरेंचपवित्रंचशोकरोगनिवारणम् ॥ लोकेवशीकरंप्रोक्तंभस्मत्रैलोक्यपावनम् ॥ १० ॥ विभूतिर्यस्यनोफालेनगेिरुद्राक्षमालिकाः । नास्येशिवमयीवाणीर्तत्यजेदैत्यजंयथा॥ ११ ॥|-|॥ ( स्कदेि)-संध्यावन्दनवन्नित्यंस्मरुद्राक्षधारणम् ॥ श्रुतिस्मृतिपुराणादौसंघुर्टनिश्धितंहितमू ॥ १ ॥ कदापिननिषिद्धतदूध्र्वपुंद्रादिक्कचिद॥-! येमामनन्यशरणात्सितमस्मृफ़्लाङ्क्रुद्राक्षकंकणलसत्करदण्डयुग्माः ॥ यपूजयन्त्यहरहश्श्रुाततत्त्वभूततानवघारनरकादहमुद्धरिष्ये ॥ १ ॥ पक्ष्वाक्षरजपंभस्मस्नानंलिङ्गार्चनंत्रयम् ॥ कदाचिदपिनत्याज्यंयथाशक्तिसमाचरेत ॥ २ ॥ भूपैवोदूलनंतिर्यक्त्रपुण्डूस्यचधारणम् ॥नैवप्रमादितव्यंवैभमादपिकदाचन ॥ ३ ॥ द्विजःकुर्यातुमन्त्रेणतत्त्यागीपतितोद्भवेत् ॥ बहिष्ठस्सर्वधर्मेयस्ततस्तन्नित्यमूाचरेत् ॥ ४ ॥-॥ (शिष्यपुराणे)-ब्रह्मकुंडसमुदूतंभस्मदयाद्विजातये ॥ चतुरणंवपर्यंततेन्द्नावसुंधरा ॥ १ ॥-॥ (पाराशरे)-प्रामेभोजनकालेनुमक्षिकाकेशदृपिते ॥ स्पृद्धातुसलिलंभस्मप्रक्षेमव्यंविशुद्धये ॥१॥ रुद्राक्षधारणाद्वापितथापंचाक्षुरीजुपातु ॥ भस्मविपुंड्रकरणाद्रबंभाोकाविष्यति ॥ २ ॥| आयुरारांग्यमंश्चयंतत्त्वज्ञानमनामयम् ॥ भवातश्रीमहादेवंपूजयेत्पत्रवीच्हुतिः ॥ ३ ॥-॥ ( श्विरह्रुस्ये_)-तूललंक्तस्मसंयुक्तंकुरुभस्मविवर्जितम् ॥ नगृण्हातिजलंशंशुर्गागंवाकिमुतेत