पृष्ठम्:श्रीतत्वनिधि.pdf/373

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wer r श्वनाधः । ( ጻነ8 ) त्रिविधंत्घृतम् ॥ १ ॥ द्विपेकाङ्गुलिलिङ्गपब्रिक्धिंतत्कनिष्टकम् ॥ एवंनवविधंनोक्तंचरलिङ्गयथाक्रमात् ॥ २ ॥ ९ ॥ १३ अथ पञ्चसूत्रीनिर्णयः--(सिद्धान्तशेसरेशैवागमेच्च ) लिङ्गमस्तकवित्तारोलिङ्गोच्छ्रायसमोमतः ॥ पारिधिस्तत्रिगुणितस्तद्वत्पीठैव्यवस्थितम् ॥ १ ॥ प्रणालिकातथैवस्यात्पञ्चसूत्रविनिर्णयः ॥l-॥ (अस्यार्थः) । लिङ्गमस्तकविस्तारंलिङ्गोचतासमंछत्वातघ्रेिगुणसूत्रदेष्टनार्हलिङ्गस्थल्यंकृत्पातत्समंधूनंचतुरश्रयापीठविस्तारमधथोईबकुर्यांत ॥ पीठोबतांतुलिड्रोचताद्विगुणाम् ॥ पीठमध्येलिङ्गाद्विगुणस्थूलंपीठोचतातृतीयांशेनखण्डंकल्पातस्पोध्र्वमधःश्वक्प्रद्वयंत्रयंवा|छत्वलिङ्गविस्तारपाठशेिनपीठोपरिबाह्ममेखलांकृत्वातदन्तस्संलग्रंतत्समंतातंछत्वापीठाद्वहिर्लिङ्गसमृदीर्घामूलेंदैघ्र्यसमविस्तारामधेतदर्शवित्तारांतृतीयांशेनमध्पखातांपीठवत्समेखलांप्रनलिकांकुर्यातू ॥ अथ रसलिंगस्यापेिसर्वेभ्यःश्रेष्ठयम् मृद्वाणरसलिङ्गानिश्रेष्ठान्येतेपुवस्तुतः ॥ त्रिष्वायं बाणमुत्कष्टंरसलि झंतताधिकम् ॥ १ ॥ १४ अथरुद्राष्ट्रकाख्यदुानेविशेषः-(हेमाद्वैदनर्सडे) श्णुश्रुनेगुरांदालुसर्वार्थनृणामू ॥ रुदष्कमितिख्यातंतत्पत्नीषुत्रसंयुतम् ॥ १॥ मध्येचर्तुर्मुखोपेतामितिमेभागवान्हरिः ॥ यथाद्दपूर्वेतत्सर्ववदामितवनारठ् ॥ २॥ प्रेंद्रेोर्क्षवश्चर्शर्वश्चापीरॊःपशुंपतिस्तथा ॥ शीर्मऊँधीमहदेवएतेरुद्राभकीर्तिताः ॥ ३ ॥ जटिनक्षर्मचसनास्सर्वखट्वगिशूलिनः ॥ तेपभिार्याथपुत्राथनामानेिकथपार्मिने ॥ ४ ॥ सैौधैर्चलाचदवाचविकेशीचशिवाँतथा ॥ स्वद्दाविशाँचदीक्षाँचरोहिणीचयथाक्रमात् ॥ ५ ॥ ता वै सुवेषधारिण्यःसर्वभरणभूषिताः ॥रुद्रपत्न्यइषाथाष्टौपुत्रांश्चशृणुनारद् ॥ ६ ॥ शनैर्थे अशुकैश्चर्बृहितैगिर्भैली