पृष्ठम्:श्रीतत्वनिधि.pdf/372

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V : K **, J श्रवन्ध हैरोमहेर्थरशंयुं:शूलपाणिमेहेर्श्वरः ॥ शिर्व:पशुपतित्रैवमहादेवइतिकमात् ॥ १ ॥ मृदाहरणसंघट्टप्रतिष्ट्रावाहनंतथा ॥ रुपनंपूजनंचैवक्षमृपष्णुविसर्जनम् ॥ २ ॥-ॐ हरायनमःति मृदुहूर्णमित्यादिकारणपेट्रोपचारपूजांकृत्यू पंचाक्षरंजप्त्वा-मऑकाररुपायनमोक्षरवघृते ॥ नमोनादात्मनेतुभ्यंनमोबिंदुकलात्मने ॥ १ ॥ अलिंगलिंगरूपायरूपातीतायतेनमः ॥ त्वंमातासर्वलोकानांत्वमेवजगतांपिता ॥२॥ त्वंनात्वात्वंसुहृन्मित्रंत्वंपिताप्रपितामहः ॥ पार्थिवस्यास्यलिंगस्ययन्मयापूजनंछतमू ॥ ३ ॥ तेनश्रीभगवाघुद्रीवांछितार्थप्रयच्छतु ॥ शिवेदाताशिवेोोक्ताशिवस्सर्वैमिदंजगत् ॥ ४ ॥ शिवोयजतिसर्वत्रयश्रािवस्सोहिमेवच ॥-एतानिशक्तयुषहृतानिमयात्रशंॉलिंगानिपूजनविधीसकलानिकत्वा ॥ पूजाफलंममसमस्तमुपैत्वविद्वंपूर्णविधेहिपरमेश्वरपाहिमांत्वमू ॥ ५ ॥ हृत्पद्मकर्णिकामध्येचांबद्द्यासहशंकर ॥ प्रविशत्र्यमहादेवसर्वेरावरणेस्सह ॥ ६ ॥ आवाहनंनजानामिनजागामिविसर्जनम् ॥ पूजाविधिंनजानामिक्षमस्वपरमेश्वर ॥ ७ ॥ यांतुदेवगणास्संगापूजाम्राष्ट्रायमूछताम्र t इष्ट्रकूम्पूर्थसिद्धयर्थपुनरागमनायच ॥ ८ ॥ इतिसभाथ्यनत्वाचजलालगावसजयत ॥ ११ अथ बाणलिगस्यलक्षणमू त्रिपञ्चसप्तधायनुतुलातुलितमास्तिकाः॥नयातिन्यूनतांतनुबाणालि ङ्गमितीरितम् ॥ १ ॥ १ ॥ अथ पूजायांनिपिद्धलिंगानि अक्षादल्पपरीमाणंनलिङ्ग:कुत्रचिन्नरः ॥ कुर्वीताङ्गुछतोहस्पॅंन्कदाचित्समाचरेत्॥ १ ॥ (‘अक्षाः'<० गुञ्जाः-“गुञ्जाः पश्चाद्यमापकाः । ते पौडशाक्षः” इत्यमरातू) १२ अश्थ नवविधचरलिंगानांलक्षणानि- Aनवाटसत्पांगुलकंलिङ्गश्रेष्ठमिहोच्यते ॥ पट्षश्वकचतुर्मानंमध्यमं