पृष्ठम्:श्रीतत्वनिधि.pdf/371

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैवन्निधः । ( ३११ ) ॥ १॥द्रव्यमन्यंफलं तोयंशिवस्वंनकचित्स्पृशेत्॥निर्मलत्वाच्च (निर्माल्यं) नृणनैर्मल्यकारणात् ॥२॥ तिलषोडशभागंचतुणाश्यम्बुकणेोपमम् ॥ पादोदकप्रसादात्रंसंगृहन्मोक्षमामुयातू ॥ ३ ॥ लिज्ञेस्वयंभवेबाणेरत्नजेरसनिर्मिते ॥ सिद्धप्रतिष्ठेितत्ाम्ररौप्यकाञ्चनलोहजे ॥ ४ ॥ प्रतिमा सुचसर्वसुनचण्डधिकृतिर्भवेत् ॥ चण्डाधिकारोनेोयत्रभेोचव्यंतत्रभक्तिकतः ॥ ५९ ॥ ८ अथ साgाङ्गप्रणतिलक्षणम् जानुबाहुशिरोक्क्षेोगण्डान्ताङ्गाष्टकंयदा॥दण्डक्टुविदेवार्थतदष्टाङ्गनतिर्भवेत् ॥ १,॥ १ ॥ ९ अथ पार्थिवचरस्थावरालेगेषुपञ्चमूव्यावश्यकत्वादिपंचसूत्रीविधार्नतुपार्थिवे नविचारोयेत् ॥ यथाकथंचिद्रूपेणरमणीयंप्रकल्पयेत ॥ १ ॥। अखंडंतद्धिकर्तव्र्यद्विखंडंतुकारयेत ॥ द्विखं इंहिप्रकुर्वाणीनैवपूजाफलंलोद् ॥ २॥ रत्नजंहीरजंलिङ्गपारदंस्फटेिकंतथा । पार्थिवंपिष्ट्रजांपैौप्पमखंडंतुप्रकारयेत् ॥ ३ ॥ अखंडंस्थावरं लिंगंद्विखंडंचरमेवच ॥ येकुर्वेतिनरामूढानपूजाफलक्षागिनः ॥ ४ ॥ १० अथ पार्थिवलिगनिर्माणतत्पूजाक्रमः-- अथशंकरभक्कानांपार्थिवाचनिगयते॥। वेदोक्तविधिनासम्पक्संपूर्णफलसिद्धये ॥ १ ॥। यथोक्तिविधिनाश्रुावार्सध्यांछत्वायथाविधेि ॥ ब्रह्मयज्ञंविधायाशैततस्तर्षणमाचरेत् ॥ २ ॥ नित्यकर्मयथाशास्रंविधायानंतरंपुमानू ! पूजपेपरपार्क्यापार्थिवंलिंगमुक्तमम् ॥ ३ ॥ नदीतरेतटाकेचपर्धेतेकाननेगृहे ॥ शिवालपेशुर्चीदशेपार्थिवाचविधीयते ॥ ॥ ४ ॥ शुद्धप्रदेशसंभूतांमृदमाहुत्ययत्नतः ॥ श्रेताःशोणाःर्षीतकृष्णाः मृदोचर्णचतुटपाः ॥ ५ ॥ यथालब्धमुदाकार्यांनलब्धेमृतिकोत्तमे ॥ आर्नोपमृत्रिकांशुद्धदेशालिग्धांप्रयत्नतः ॥ ६ ॥ शोधितांसजलैर्मुक पिंडीकृत्यशनैश्शनैः॥पश्चार्छिगंविधायाशुक्रमेणानेनभक्तिमान्॥७॥ा-॥