पृष्ठम्:श्रीतत्वनिधि.pdf/370

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३१०) श्रीतत्त्वन्नेधौ--- तस्माद्रजताच्चमुर्वर्णजम् ॥ सुवर्णादधिकंश्रेष्ठंहरैकंपरैर्दरम् ॥ ३ ॥ पारद्स्यगुणंवकुंनशक्नोमिहिर्शकरेि ॥ पॅथिंवैनतुलिंगेनबहवःसिद्धिमागताः ॥ ४ ॥देवासुरम्नुध्याश्चसिद्धगंधर्वयक्षकाः ॥ १० ॥ sa अथ युगभेदेनलिगभेदाः-- छतेमणिमर्यलिंगोत्रेतायांहेमसंभवम् ॥ द्वापरेपारदश्रेष्ठपार्थिवंतुकलैौयुगे ॥ १ ॥ ४ ॥ अथ पार्थिवलिगस्यात्युत्तमत्वम् उक्तष्वेतेपुलिंगेपुलिंगत्रयमनुनमम्। मृद्वार्णरसँलिंगाल्यंनेपामायमनुत्तमम् ॥१॥तदेवपाथिंबंलिंगंक्षिप्रसिद्धेिप्रदंवेि॥ अष्टमूर्तिपुसर्वायुष्ट्रर्तिर्मेपार्थिवीवरा॥ २॥ एतस्मात्पार्थिवंलिङ्गलिंगेष्वन्येष्वनुत्तमम्॥यथासर्वेषुर्देवेषुज्येष्ठःश्रेष्ठोमहेश्वरः ॥ ३ ॥ तथासर्वेपुलिंगेषुषार्थिवलिंगमुक्तमम् ॥ यथासंवैपुवेदेपुभणवेहिमहान्त्स्मृतः ॥ ४ ॥ तथेवपार्थिवॅलिंगंसुसंपूज्यंमहेश्वर ॥ पार्थिवाराधनंधन्यैमायुर्वर्धनमृतमम् ॥ ५ ॥ तुष्टिदैपुष्टेिर्देशुक्तिमुक्तिदंसिद्धिदंशुभम् ॥ पंचाक्षरणकर्तव्यंख्रीोिश्राङ्गरपूजनम् ॥ पडक्षरंणकतव्यपुरुपस्तुप्रपत्नतः ॥ १ ॥ विहितश्चरालिङ्गेपुस्पर्शस्त्रीणांप्रयत्नतः ॥ स्थावरेष्यपिदिव्येपुसमन्वंपर्वणिस्पृशैव ॥ २ ॥ ५ अर्थ शिवनिर्माल्यनि- भ देवस्थैदेवताद्रव्येंनैवेयंचनिवेदितम् ॥ चंडद्रव्यंबहि:क्षित्रंनिर्माल्पंपट्टैिधंस्मृतम् ॥ १ || ६ || sa अथ शिवनिर्माल्यंग्राह्यम्-{ वृहजावालोपनिषदाईी) रुद्रगुप्तंनुक्र्यादारुद्रांतांपैबेदारुद्राम्रांजपेत् ॥रुद्रेणीवि न्ति।तस्मान्निर्माल्यमेवेक्षयतेनिर्माल्यमेवानिषेवेत ॥ - ॥ बाणलिङ्गे |चर्टोंचसिद्धष्टिक्षेस्वयंगु | प्रतिमासुचमर्यासुनदोपोमाल्यधारणे॥