पृष्ठम्:श्रीतत्वनिधि.pdf/364

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०४) . श्रीतरवानेध अथ तेषुवर्णभेदनफलभेदाः--(तत्रैव ) सालिग्रामशिलायह्यामंगलादेशकालतः ॥ श्यामंकृष्णंचनीलंचतथवैपीतवर्णकम् ॥ १ ॥ पांडुरंरक्तवर्णचकपेिलंशुकुवर्णकम् ॥ धूम्रवर्णतथादिग्धमितिनानाविधाश्शिलाः ॥ २ ॥ पत्नीध्रीकपिलापोक्तानीलालक्ष्मीप्रदास्मृता ॥ पुष्टिक्षुद्धिप्रदाश्यामाशुकुामोक्षप्रदायिनी॥३॥ पीताधनकरी क्षेप्यारताराज्यकरीस्मृता ॥ अतिरतामृत्युकरीकल्णाकी र्तिप्रदायिनी ॥ ४ ॥ धूम्रवर्णामहादुःखंदारिद्रयंदतीशिला ॥ ४९ अथ वर्णभेदेनमूर्तिक्षेत्रभेदाः-- कृपिलोनारसिंहृत्स्यादतस्यृङ्गस्तुग्रुम्नः॥ झुमुदेवस्तुिनोज्ञेयोरक्र्स्कर्षणस्स्मृतः ॥ १ । दामोदरस्तुनीलाभअनिरुद्धस्तथैवच॥श्यामोनारायणोदेवःकृष्णांवैष्णवउच्यते ॥ २ ॥ बहुवर्णअनंतश्वश्रीधरःपीतउच्यते ॥ पांडुरोबासुदेवश्वशुक्रुशुढअधोक्षजः ॥ ३ ॥ मधुपिंगलवणवैद्ब्रह्ममूर्तिरितिस्मृता ॥ मयाक्षेत्रस्यकथितेोविस्तारोमुनिपुंगव ॥४॥ इतिश्री निस्विलदशावतसकन संपदधिष्ठानभूत श्रीमन्महीशूरमहासंस्थानमध्पदेदीप्यमानाविकलकलानिधिकुलक्ष्मागतरानक्षितिपाल: मद्राजाधिराजरानपरमेश्वरमोदमतापामातमवीरनरपतिविरुदेंतेंबरगंडलोकैकवीरयदु कुसापूग्रgएएक्लार्इ ख़चक्रांकुश **製*xやや? स्वगुंडभेरुं प्णरान्महारागविरचितेश्रीतत्वनिध्याख्यग्रंथेविष्णुक्षेत्रवैष्णवसालेिग्रामादिलक्षणनिरूपणंनामष्षष्ठेनिधिस्संपूर्णः ॥ इति श्रीतत्त्वनिध्याख्यग्रन्थे-विष्णुक्षेञवैष्णवसा (शा) लिग्रामादिलक्षणादिनिरूपर्णनाम पष्टोनिधिस्संपूर्णः ॥ ६ ॥