पृष्ठम्:श्रीतत्वनिधि.pdf/360

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(Boo) श्रीतत्वनेिध (संकॅर्पणमूर्तिः)-द्वेचक्रएकलमेतुपूर्वभागेतुपुष्कलमू ! संकर्षणंविजानीयाद्रताभश्वातिशीानमू॥ १ ॥ (प्रयुंमूर्तिः )-प्रयुन्नःसूक्ष्मचक्रस्तुपीतोदतस्तथैवच ॥ सुर्पिरैबैङ्गुलैश्चैवदीर्घाकारस्तुतद्भवेत् ॥ १ ॥ (विष्णुंमूर्तिः )-अनिरुर्द्धतुनीलावर्तुलंचातिशोभितम् ॥ छप्णवर्णतथाविष्णुस्थूलचकॅसुशोभनमू ॥ १ ॥ (कृपँग्रेमूर्तिः)-गदाछतिःसदरेखालक्ष्यतेमध्यदेशतः ॥ छप्प्णमूर्तिमुक्ज्ञेिपाक्षेोग्ोक्षफ़्छद्मा ॥ ३ ॥ ( कूर्ममूर्तिः }-कूर्मश्चैवोन्नतःपूटेश्चेतोगखुरान्वितः ॥ सकृष्णवर्णबिंदुस्स्यान्निर्मलःपरिकीर्तितः ॥ १ । कूर्मस्त्वेवंसविज्ञेयस्सर्वकर्मशुक्षप्रदः ॥ १ ॥ ( अर्नन्तमूर्तिः )-नानावर्णमनंतंचनागतॊोगसुचिह्नितम् ॥ ध्वजाकारातदारेखालक्ष्यतेमध्यंदेशत: [ १ | शेषाकारंमहास्थूलंसमचक्रसमन्वितमू॥-॥ (प्रकारान्तरम)-अथवाचाटचकंतुदशचर्कशुावहम्॥चकत्रयोदशंपुण्यंचतुर्देशमहाफलम् ॥१॥ पीतवर्णतथाकृष्णंबहुवर्णचनीलकम् ॥ चक्रशंखगदापद्मवनमालाविभूपितम् ॥ २ ॥। अनंतंतंविजानीयात्सर्वसौभाग्यदायिनम्र ॥१॥ ( विविक्रैममूर्तिः )-कुकुटांडसमाकारःऊर्ध्वचक्रसुशोभनः ॥ द्वेचकेचैकभागेतुपूर्वक्षागेतुपुष्कलः ॥ १ ॥ ध्वजाकारसुविंद्वढयःशंखलांगलसंयुतः ॥ त्रिविक्रमस्सविज्ञेयोह्यपमृत्युहरःशुः ॥ २ ॥ १॥ ( लक्ष्मीगोपैलमूर्तः)-कुङ्कुटांडसमाकारंश्रीधरंवनमालिनम् ॥ वेणुलांगलचिढंचकुंडलाज्यांमुशोजितम् ॥ १ ॥ लक्ष्मीगोपालमाहुस्तंदुर्लक्षुवनत्रये ॥ पुत्रलाभंतथामेोक्षश्रुर्निमुर्निदाचि ॥ २ ॥ १ ॥ as a as a (श्रीहैंरिमूर्तिः)-स्थूलचक्रोमवेंद्देोहरलॅहितवर्णकः ॥ १ ॥ (वर्लभद्रमूर्तिः)-बलflद्रोद्भवेद्देवोकीर्तिगोत्रविवर्धनः॥ श्यामवर्णो