पृष्ठम्:श्रीतत्वनिधि.pdf/359

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ইত্মঘাষানিজিঃ । ( २९९ ) (श्रीसोर्तॉराममूर्तिः)-कुकुटांढसभेोपेत(माकार)मधोवक्रेसकुंडलुर् ॥ द्वारेदशेस्मेचक्रेकल्पृवृक्षमुचिहकृष्ट्र ॥ १ ॥ वामपार्श्वशिरथकेरेखालांछिचिह्नक्स ॥ सीतारार्मितुतंविद्धिङ्गुक्तिमुक्तिफलप्रदम्॥२॥ (गोपील्क्षेत्रम् )-जंबूफलसमाकारंकृष्णवर्णसबिंदुकम् ॥ पृष्ठेसु |षिरमारम्यवक्रेमकर्कुंडलम् ॥ १ ॥ ललाटेवाभूत्राणंतुबिंदुनाचापूर्षे युतभू॥गेोपालक्षेत्रमुत्पत्यासरामंतस्यलक्षणम् ॥ २ ॥ शत्रुनाशकरंभी कंसर्वकामफलप्रदम् ॥ अपुत्रेपुत्रफलदंसर्वमंगलकारकम् ॥ ३ ॥ (ब्रहूंमूर्तिः )-परमेष्ठीतुशुकुनिःचक्रमेकंतथांबुजम् ॥ सुवर्तुलंतथापीतंपृष्ठतस्सुपिरंध्रुवम् ॥ १ ॥ ब्रह्ममूर्तिस्तुविज्ञेयाोगभो६फलप्रदा । १ ।। (वॅसुदेवमूर्तिः)-पूशीफ्लसमाकारोहस्वश्वपरिवर्तुलः ॥ द्वारेदेशसमेचके दृश्पेतेनांतरीपके ॥ ३ ॥ वासुदेवस्सतुज्ञेपशुङ्कीभश्वस्वतेजसा ॥ अयमृत्युहरंश्चैवसर्वकामफलमदः ॥ २ ॥ १ ॥ ( महैंविष्णुमूर्तिः)-सुदर्शनॅमहाविष्णूंरेखाचकॅमहायुतिम् ॥ कृष्णवर्णसुविस्त्रपातंसर्वमृत्युहरंशुम् ॥ १ ॥ (नैरायणमूर्तिः)-श्यामंनारायणंविद्धिनाभिचक्रमथेोन्नतम्॥दीर्घरेखासमाक्रान्तंभुवर्णवृन्मालिकम् ॥ १॥} अयंनारायणेोज्ञेयअपमृत्युहरश्शुः ॥ १ ॥ (लक्ष्मीर्नारायणमूर्तिः)-ध्वजवज्रांकितंपीतंवामसूंर्श्वेतुबर्कुलम्॥ दीर्धेरेखासमाक्रान्तंचतुश्कसमन्वितमू ॥ १ ॥ मुसलातिधनुमांलार्शखचकगदान्वितम् ॥ लक्ष्मीनारायणास्पंचमुखेनाौिचनारद ॥ २ ॥ सर्वसिद्धिमत्रंदिव्यंसर्वकर्मशुभप्रदम् । सर्वसौभाग्यद्घृणांलक्ष्मीनारायणविदुः ॥ ३ ॥ १ ॥ '(श्रीधरपूंर्तः)-श्रीधरंतुततदेवचित्तिंवनमालपा ॥ कदंबकुसुमाकारंसर्वेसिद्धिप्रदंशुक्लम् ॥ १ ॥