पृष्ठम्:श्रीतत्वनिधि.pdf/358

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २९८ ) श्रतत्त्वनिधौ-* ( कूर्मवरोहमूर्ति: )-बिंदुद्वपसमायुक्तचकंवारांसलांछनम् ॥ विष्णुलक्षणमात्यंचाप्पाप्स्चर्कसमागमू ॥ १॥ तत्तल्लक्षणसंयुक्तंभानोमिठपंचुकूम्र ॥ी कूर्ममूर्तिवैराहश्वदुर्लकंसर्वकामदम् ॥ २ ॥ (मत्स्यमूर्तिः)-मत्स्याकारंमहास्निग्धंबिंदुनोपारशूपितम् ॥ देष्ट्रेवाशक्तिलिंगंचवक्रेतुविषमस्थिते ॥ १ ॥ (बुरींहमूर्तिः)-इंद्रनीलनिभास्थूलात्रिरेखालांछिताशुभा ॥ वराहमूतावज्ञेयासर्वकामफलप्रदा ॥ १ ॥ ( कपिलनारसिह्ममूर्ति: }-कपिलानारसिंहंतुदंट्रेवास्थूलचक्रकम् ॥ वनमालासुनिष्पन्नंपृथुचक्रंसुदर्शनम् ॥ १॥ ब्रह्मचर्येणसंपूज्या भुक्तिमुक्तिप्रदायिनी ॥ १ ॥ ( वामैर्नमूर्तिः )-अतसीपुष्पसंकाशंर्बिंदुनोपारेणूपितम्॥क्षतंकुंडलसंयुक्तंवक्रेवाबिंदुपूर्वकमृ॥१॥डूस्वंचवर्तुगालचैववामनंपरिकीर्तयेत १॥ (दधिवाँर्मनमूर्तिः)-ह्रस्वंसुयर्तुर्लचैवबिंदुनोपरिभूषितम् ॥ श्यामलंछष्णवर्णचाप्यास्यचकंसमीपगमू ॥ १ ॥ दधिवामनमाहुस्तंदुर्लाँसवैकामदमू॥-॥(प्रकारान्तरमू)-बिंदु६पंचहस्वंचश्रीकरंवनमालया॥ कृष्णवर्णमहान्निग्धंबिंदुनोपरिभूषितम् ॥ १ ॥ दधिवामनमित्याहुर्भुक्तिमुक्तिफलप्रदम् ॥ १ ॥ ( लक्ष्मीनृसिह्मैमूर्तिः)-वमेिचकद्वययुतःकृष्णवर्णस्सांबंदुकः ॥ लक्ष्मीनृसिंहविज्ञेयोङ्गुक्तिमुक्तिफलप्रदः ॥ १ ॥ ( रामारल्यैमूर्तिः )-कदंबकुसुमाकारंबिंदुनापारभूपितम् ॥ धनुबणारूपरेखाढ्यंपरेखासमन्वितम् ॥ १ ॥ रामंरामंचरामंचदुर्लभं सर्वकामदमू ॥ १ ॥ ( श्रीरार्ममूर्तिः)-कोदंडकुङ्कुटांडाश्यामलोन्नतपृष्ठकम् ॥ सव्या पसव्यतृणीरंपुष्टेचाप।विराजितम् ॥ १ ॥ कल्पद्मसमायुकंटेच्छत्रस मन्वितम् ॥ रामदाशरर्थिविद्धिदुर्लभंतुवनत्रपे ॥ २ ॥