पृष्ठम्:श्रीतत्वनिधि.pdf/356

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ૨૬૪) श्रीतत्वनिधरै (श्रीघनर्मूर्तिः)-सहस्रबिंदुसंयुक्लंधर्मचक्रसमन्वितम् ॥ श्रेतवर्णमविश्र्वैश्रीधर्मविद्॥ १ ॥ S कृल्कॅपूर्तिः)-युरेसाम्रायुक्रेताकुंतागुधारुतिः ॥बेतवर्णीदीर्घमुखःकल्किरित्यभिधीयते ॥ १ ॥ (श्रीकृर्षेर्ष्णमूर्तिः)-रेखापंचायुधधरंवनमालाविषूपितम्॥ अज्रचिइंमूक्ष्मचकंकृष्णमेनंप्रचक्षते ॥ १ ॥ ( श्रीगोपालँपूर्तिः )-एत्छक्षणरुंयुकंपंचायुक्लेिखन्यू ! नीरर्धवलैलंबापिदीर्घबामालिकापुतम्॥१॥एकैकवापृथग्वापितत्तद्विध्रहवर्णकम् ॥ एर्वलक्षणसंयुक्तंदीर्धाकारंमहोदरम् ॥ २ ॥ श्रीगोपालमिमंप्राहुस्सरेखाविंशगह्वरम् ॥ १॥ (दधिवामैनमूर्तिः )-अधश्चक्राथविलसद्दधिबिंदुसमन्वितम् ॥ बाम्र्ननीलरक्तांगंवदंतिदधिवामनम् ॥१॥ (दृष्धिगेोपॉलवामनमूर्तिः)-ऊध्र्वचक्राम्रविलसद्दधिबुब्दुशोताम् ॥ मूर्तिदधातिगोत्रीस्याद्दधिगोपालवामनः ॥१॥ ( सन्तानगोपालमूर्तिः }-दॆढर्श्वेगयुतःपार्श्वेवेणुनाशीतेिोमुखे ॥ सस्मात्संतानगोपालेोपुत्रौत्राक्षिवृद्धिदः ॥ १ ॥ इंद्रनीलनिोदीर्धीवनमालाविषूपितः ॥ अंकुशाकारवदनोधर्मचक्रसमन्वितः ॥२॥१॥ (प्रद्युर्धेपूर्तिः)-जपाकुसुमसंकोशंवनमालाविभूषितम् ॥ धनुर्बाणांबुजधरंप्रयुक्रॅचेटर्देविदुः ॥ १ ॥ (अनिरुद्धेमूर्तेः}-श्रद्युन्नलक्षणैर्युक्तंमुक्ष्मचक्रलसन्युसम् ॥ सुवर्णरूप्यरेताद्ब्रूयमनिरुद्धंविदुर्बुधाः ॥ १ ॥ ( हयग्रीर्वैमूर्तिः }-अंकुराकारवदनंदीर्घद्बिंदुसम्रज्ज्वलम् ) प्रक् जंफलाकारंहपमर्देवदंत्यमुखा ॥ १ ॥ ( श्रीर्धमूर्तिः )-घनशाड्वलसंकाशंवनमालाविषूपितम्॥किंचि द्दिषमचक्राढयंश्रीधरंश्रीकरंविदुः