पृष्ठम्:श्रीतत्वनिधि.pdf/352

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २८८ ) श्रतिस्वनिधी’- १४ अथपूधताळवाघ्यांनम्सांजलिबंधः । पश्वाच्छिखः । भूतयोगी ॥ १ ॥ १९ अथ पेयाळ्वाध्यानम्सांजलिवंधः । पश्चाच्छिखः । महदाह्वयः ॥ १ ॥ १६अथ तिर्मलेयाळ्वाध्यांनम्अर्धनिमीलिताक्षः । प्रार्थनामुद्रांजलिः । पुरश्रूडः । तिष्ठति । क्तिसारः ॥ १ ॥ १७ अश्थ नम्मळ्वाध्यनमूदक्षेचिन्मुद्रा वामेपुस्तकमू । पद्मासनम्। दक्षेकबरी।श्रीशठकोपः। १८ अथ कुलशेखराळ्वाध्यांनम्तिष्ठति । सांजलिविंधः । मस्तकेकिरीटम् । दृनाथः ॥ १ ॥ १९अथ पेरियाळ्वाप्र्यानम्तिष्ठति । पुरश्रूडः । करयास्तालां । विष्णुचित्तः ॥ १ ॥ २० अथ तोण्डरप्पडियाळूवाध्यनमूतिचनेि। सांजालबंधः। पुरश्रुडः। वामकरेमणिबंधोपरिवैणवपुष्पभाजनः । भक्तांधिरेणवः ॥ १ l २१ अथ तिरप्पणियूहळूवाध्यानम् । तिष्ठति वीणावादनलयकरः। जटाकुजात्रह्मरध । मुनिवाहनः॥१॥ २२ अथ त्रिभड्रयाळ्वाध्यांनम्नियति । दक्षकरेखङ्गः। वामकरेचर्म । जटाकुंजीब्रह्मरंधे ॥ १ ॥ २३ अथ परकालध्यानम्देव-तिष्ठतिदक्षकरेकमलम् । ऋजुघामहस्तः। मस्तकेकिरीटम्१ २४ अथ.भाष्यकारराष्ट्रानुजाचार्यध्यानमूपप्रासनः । सांजलिमुद्रः । दक्षागांत्रेदंडधारीं ॥ १ ॥