पृष्ठम्:श्रीतत्वनिधि.pdf/347

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैष्णवान्नेधेः। ( २८३ ) लैरंतर्निलीनमपनीपतमोमदीयम् ॥ विज्ञानचित्रमनचलिखतीवचितेव्याख्यानकेलिसिकनकरांबुजेन ॥ २४ ॥ उद्वतीमुपनिषत्सुनिगूढमर्थचित्रेनिवेशयितुमल्पधिपांस्वयंनः ॥ पश्येमलक्ष्मणमुने:प्रतिपत्रहू'स्तामुन्निद्रपद्मसुगामुपदेशमुद्राम् ॥ २५ ॥ अकर्षणानिनिगमांतप्त'रस्वतीनामुचाटनानिबहिरंतरुपषुवानामू॥ पृथ्यानिघोरक्षक्संज्वरपीडि|तानांहूग्रानिशांतियतिराजमुनेर्वचांसेि ॥ २६ || शीतस्वभावमुगागानुवशिखावान्दोपाचमर्दनियतोन्नतिरोपधीशः ॥ तापानुबंधशमनःप्तपनः प्रजुनुरामानुजोजपुतिसंबलितविघापा ॥ ३७ ॥ जपतिकूलक्षिा| वाहिनीजन्मशैलेजनिपथपरिवृतिआंतविश्रांतिशाती ॥ निखिलकुमतिमायाशर्वरीबालमूर्योनिगमजलधिवेलापूर्णचंद्रीपतींद्र: ॥२८॥मुनिबहुमत्सारामुनिश्श्रेणिकेयंसहृदयहृदयानाशावतीटिसिद्धि:॥शमितदु | रैतसेदासंयमांद्रस्यसृतिःपरिचितगहनानाप्रुस्तुर्वीतमसादम्॥२९॥ भव 'मरुपरििखन्नस्कीतपानीपििद्धदुतिरिहतजिह्वादुग्धकुल्याप्तकुल्या ॥ 'श्रुतिनयनसनाज़िशोभतेलक्ष्मणोक्र्निरकमथनसेयास्वादनाटिंधमानाम्॥ ३० ॥ हरिपक्ष्मकरंदस्यंदिनःसंश्रितानानुगतबहुशाखास्ताफ्मुन्मूलयंति ॥ शमितदुरितगंधाःसंपर्मांद्रप्रबंधाःकुतुकैजन्मनीपाकल्पनाकल्पवृक्षाः ॥३१॥ नानार्गुतेर्जगतिसर्मापैर्नर्मलीलांविधिन्सॉरंत्पंवर्णप्रथयतिक्भिोरा दिमव्यूहदे॥विश्वंत्रातुंविषयनिष्पतंब्युंजितानुग्रहस्सन्विष्क्सेनेोपनिषतिरसैत्रिसारख्रिदंड: ॥३२॥ लक्ष्र्यबुद्धेर्ललितरसनालास्पलीलानिदानंशुद्धास्वादंकिमपिजगतेिओत्रदिव्यौषधंनः ॥ लक्ष्यालक्ष्पैःसितजलधिवद्रातितात्पर्यरत्नैर्लक्ष्मीकांतस्फुटितमुकुरोलक्ष्णार्योपदेशः ॥ ३३ ॥ स्थितिमक्धीरपंत्पतिर्मनेीर्थसिद्धिमतींपतिपतिसंप्रदायनिरायघनोपचिताः ॥ मधुकरौलिदक्षप्रश्दंतुर्दंतिघटाः क्रष्टकदाहुवाद्दिघनशीकरशीफॉरतामू ॥ ३४ ॥ अनुपधिरंगाकृत्तिरसिकानभितांडक्यनिगमवेि vvy at a a ran मर्शकेलिनिरर्तर्निभृतैर्बिंधृतः ॥ गुणपरिणद्धसूतिद्दढकोटिविघट्टनयारट