पृष्ठम्:श्रीतत्वनिधि.pdf/345

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८०) श्रीतत्त्वनिधौ अथ श्रीगुमानुजाचार्यांद्येतरशतनामानिV रार्मानुजःपुप्र्कराक्षीयर्तींद्रःकरुणकिरः ॥ कांतिमत्यात्मजश्र्मीलीलामनुपविश्यहः ॥ १ ॥ सर्वशास्रर्थितत्त्वज्ञःसैर्वज्ञस्सज्जनंप्रियः | नारायर्णकृपापात्रेश्रीमूर्तपुरनायकः ॥ २ ॥ अर्मंघोमर्नर्मदारकेशर्वनंदबर्धनः ॥ कांचीपूर्णप्रिॉँसखःप्रणौर्तिविनाशनः ॥ ३ ॥ पुण्पॅसंकीर्तनःपुंग्योबह्मरींक्षसमोचकः ॥ यादींपादितापार्थवृक्षच्छेदकुठारक| ४ ॥ अमो'धीलक्षैर्मणमुनिःशारदैशोकनाशनः ॥ निरंतर्रजनाज्ञाननिर्मोचनविचक्षणः ॥ ५ ॥ वेदांतर्द्वयसारज्ञोवरदांर्बुधैदायकः ॥ परानििर्म्यतत्त्वज्ञीयार्मुर्नांगुलिमोचकः ॥ ६ ॥देर्वैराजवृणालब्धषड्वाक्यार्थमहोदभिः ॥ पूर्णार्यर्लंsधसन्मंत्र:शैौरिौंदाब्जपष्ट्रपदः ॥ ७ ॥ विदंडॅधारीधैर्मज्ञोबर्ट्सध्यानपरायणः ॥रंगेशकॅर्यरतोविभूतिद्वैनायकः८॥ e^\ 3> गोष्ठीपूर्णकृपालब्धमंत्रराजप्रकाशकः ॥ वररंगानुकंपात्नर्दोविडाम्नायसागरः ॥ ९ ॥ मार्लीधरार्यविज्ञातद्राविडाम्नायतत्त्वधीः ॥ चर्तुम्समतिशिष्याढ्यःपैश्चैीचार्यपदाश्रयः ॥ १० ॥ प्रपीतविपैतीर्थाःप्रकँटी Ss S छतवैभवः ॥ प्रणतैर्तिहराचार्यःदर्नेमिक्षैकोजनः ॥ ११ ॥ पवि'त्री- छतकूरेशोाँग्नेयत्रिदंडॅकः ॥ कूरेशृंदाशरथ्यादिचरमृार्थप्रकाशकः ॥ s M. sa', a ܓ a w &3ーヘ ॥ १२॥श्रीरंगवेङ्कटेर्शेद्रिप्रकटीकृतवैमवः॥ादेवुरींजैार्चनरतोमूकमुंक्ति प्रदायक्ः ॥ १३॥ यज्ञसूंर्तप्रतिष्टातामर्त्रीथोधरैर्णैीधरः॥ वराँचार्यसद्रक्तोयक्षेर्शीर्तिविनाशनः ॥ १४ ॥ अनंतातीर्टफलदोविठ्ठलेंद्रप्रपूजनः ॥ श्रीशैलैयूर्णकरुणालब्धर्ामायणार्थकः ॥ १५॥ प्रनिर्धमैंकरतीगोर्विदैर्यप्रियानुजः ॥ व्यर्ससूत्रार्थतत्त्वज्ञोबोधायनैमतानुगः ॥ १६॥ श्रीभार्प्याँदिमहाग्रंथकारकःकलिर्नाशनः ॥ अद्वैतविच्छेत्ताविशिर्ट|तालकः ॥ १७ ॥ कुरंगॅगरीपूर्णमंत्ररत्नुदुर्शक: विशितासिलम्ताशेर्पीकृतरमापतिः ॥ १८ ॥ पुत्रीकुँतशठारातिशठजिञ्चर्णमोचैकः ॥ झापादसैंहयग्रीवोमार्यैकारोमहॊयशाः ॥ १९ ॥ पवि°न्री