पृष्ठम्:श्रीतत्वनिधि.pdf/340

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैष्णवन्नधिः । ( २७५) णुधारंपैव ॥ १ ॥ सूत्रारंभृजांभेकंद्विपुंड्रेतुविशांस्मृतम् ॥ एकपुं. हूंतुनारीणांशूद्राणांचविधीयते ॥ २ ॥ ५ ॥ ९ अथ धार्योध्र्वपुण्डूस्थांनर्कमदेवर्ता:- ललाटेहृदयेबाहोःचतुःपुंड्राणिधारयेत ॥ ललाटेहृदयेद्वैतुफालेल्वेकंविधीयते ॥ १ ॥ ऊध्र्वपुंड्रेललाटेतुसर्वेपांप्रथमंस्मृतम् ॥ ललाटदिक्रमेणैवधारणंतुविधीयते ॥ २॥ मूर्तयोघासुदेघाद्याःचतुःपुंड्रपुधारयेत् ॥ द्वेचगोविंदछष्णाख्येत्वेकंनारायणंधरेतू ॥ ३ ॥ एपपुंड्रविधिःप्रोतःसर्वे पांगिरिजेमया ॥ ३ ॥ ६ अथोध्र्वपुण्ड्राकृत्यादयःअश्वत्थपत्रसैकार्शदेणुपत्राकृर्तितथा ॥ पद्मकुट्मलसंकार्शमोहर्ने त्रितयंस्मृतम् ॥ १ ॥ महाभागवतश्शुद्धःनित्यंहरिपदाकृतिम् ॥ दैडाकारंतुवैदेविधारयेदूर्ध्वपुंडूकम् ॥ २ ॥४॥। ॥ा-॥ ( सच्चरित्ररक्षा{यापू )-व्यंगुलंब्र्यगुर्लवापिसांतरालंप्रकल्पयेत ॥ पार्श्वौंद्वयंगुलमात्री स्पादूध्र्वपुंड्रस्यलक्षणम् ॥ १ ॥-l (भारद्वाजःसंहितायाम्)-ऊध्र्व पुंड्रांतरालेतुचक्रादीन्धारयेत्सदा ॥ बहिष्कृताह्यकुिद्धापापामच्यावयंतिते ॥ १ ॥ प्रातर्मध्यंदिनेसायमूर्ध्वपुंड्रणकेशवः ॥ अकृतैर्वापिसुछतेतेस्तेःप्रणातिकर्मभिः ॥२॥ प्रभाते,दिव्यलोकस्थंमध्याहेचार्कमध्यगम् ॥ तेोपयन्नूर्ध्वपुंड्रेणसायंस्वात्मगतंहरिम्' ॥ ३ ॥ ७ अथोध्वैपुण्ड्रपुष्हरिद्धार्या:-(सचरित्ररक्षायामू) ऊध्र्वपुंड्रेपुसर्वेपुहरिद्रांधारयेच्छुभाम् ॥ अोिषितंतुयडूर्णविष्णुविसानरः ॥ १ ॥ हरिद्रांधारयेयस्तुसोश्वमेधफलंलभेत् ॥|-| (संग्रहे)-ऊध्र्वपुंडूस्यांतरालेहरिद्रांयोनधारयेद्र ॥ सवैष्णबोललाटेतुश्रिर्यमांचव्पपोहतेि ॥ १ ॥-॥ •र f अथ ऊध्वैपुण्डूस्थहरिद्राचूर्णाभिमानिदेवता:-(हारीतः) f श्रीर्लक्ष्मीकमलापमापभिनीकमलालया। रमावृषाकपी(१)धन्या