पृष्ठम्:श्रीतत्वनिधि.pdf/338

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैष्णवनिधिः । • ( २७३ ) ॥ १० ॥ चोलक्षितौधनुपिमासिमहेंद्रतरेयःप्रादुरासवरदोचनमालिकांशात् ॥ रेंगेशकेलिसुखमूध्र्वशिखद्विजेंद्र(भकांघिरेणु)मनघात्मगुर्णप्रपये ॥ ११ ॥ कावेरीतटनिचुलपुरेंत्पवंशेरोहिण्याविलसतिवृश्चिकेवतीर्णमू॥श्रीवत्सांशकफणिशायिभक्तिभाजंपाणाख्यं(वरमुनिवाहनं)प्रपये ॥ ॥ १२ ॥ चतुर्थघणेंच्युतशाईशत्याकृतोदर्यकार्तिककृतिकायामू ॥ रंगेशकैंकर्यतरंगितांश (चतुष्कवींद्र)शरणप्रपये ॥ १३॥ पांडयक्षमायांप्रथितावतारं चैत्रस्थचित्रेोडुजमूध्वंचूडमू ॥ गणांशक्षार्ज(मधुरंकवींद्र)श- ठारिशिष्यंशरणंप्रपये ॥ १४ ॥ शुचिष्मासिपुण्यभुविपूर्वफल्गुनीघनभेनाचीनतुलसीवनांतरात् ॥ उदितामुदारगुणरंगनायकमेिववल्लभां(वसुमती)मुपास्महे ॥१५॥ तोंडोरोव्र्यामासुरीनाख्रिवंशेचैत्राद्रयांरोपभोगद्रशक्या॥श्रीशोदंचद्दर्शनस्थापनार्थप्रादुर्भूतं (भाष्यकारं) प्रपये॥१६॥ स्वस्मिन्यस्मिन्यामुनेनद्वयाख्यंमध्येमार्गदृष्ट्रामानुजाय ॥ गुप्तंरत्नंलीकरक्षानिमिर्तयेदात्मोत्यात(न्महापूर्ण)मीडे ॥१७॥ सिंहाननांशावर्मीथरयोगसिद्धेौमुक्तामर्णिमहितनाथमुनींद्रपौत्रम् ॥ प्रशाक्शेिपक्लियंभतिवादितूलझंझानिलंहुद्द्यचिंतय (यामुनार्य) पू॥१८॥वन्देनजित्वाथनृपार्धराज्यंचकेविरकंसुविष्पामुलंयुः॥तं(रामूमिश्र,कुमुद्राक्षशकिंपप्राक्षशिष्यंशरणंप्रपद्ये ॥ १५ ॥ श्रीनाथयोगींद्रमसाद्वाप्यराठारिसूकिंमुरगानर्मग्या ॥ हुइंजयत्सेनविषविदेश(श्रीपुंडरीकाक्ष)महंतपये॥२०॥ चेलक्षितैशोट्टकुलावर्तसद्विजोत्तमादीश्वरपूर्वेभट्टात् ॥ दीप्तोदयंदिव्यगजाननांशंक्षताम्रर्ग(नाथमुर्नि)शुपये ॥२१॥ नत्वाशठारिमखिलागमसारसूर्तिसेनापतिंमुरजिदंघ्रिसार्वनिषेव्य ॥ पद्मामशेपजगतांजननींप्रणम्यश्रीकांत (मदिपुरुषं) शरणंप्रये ॥२२॥ प्रपतिसेोपानमिदंपठंतिथूएवंतियेनित्यमनन्यचित्ताः ॥ तेपांहरेर्नित्यविभूतिसौधसुखावहारोहणमूर्जितंस्यात् ॥ २३ ॥ 德