पृष्ठम्:श्रीतत्वनिधि.pdf/337

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २७२ ) श्रीतत्वन्नेिधौ हिरः । अथ अष्टस्वूयंव्यृतुमूर्तयः आयेस्वयंचव्यकेत्मिन्विमानेरंगसांङ्गते ॥ श्रीमुट्ठेवेंकटाद्रौचसालघामेचैनैशेि(पे )॥।१॥ तीतार्द्रीपुष्करेवैवनरनारायणाश्रमे ॥ अष्टमेमूर्तयस्संतिस्घपंव्पतामहीतले ॥ २ ॥ अथ दिव्यदेशचतुष्ट्रयश्लोक:-(श्रीरामानुजाचायंफ:) श्रीरंगमंगलमूर्णिक्रुणानेिवासंश्रीवेंकटब्रिशिखरालयकालमेघम् ॥ श्रीहस्तिशैलशिखरोज्ज्वलपारिजार्तश्रीशंनमामिशिरसायदुशैलदीपम् १ अथ प्रपत्तिसेोपानम् पांड्यक्षितोकुंडिननामपुर्यांतुलाख्यमासेतुलमूलतारे ॥ शय्यार्गुजंगात्मतयामतीतं (श्रीसैौम्यजामातृमुनिं) श्रपये॥ १॥ कासारभूतमहूदाह्वयाकिसारान्सेवेशठारिकुलशेखरविष्णुचित्नान् ॥ भक्कॉधिरेणुर्मुनिवाहचतुष्कवींद्रान्माधुर्यकाव्यतुलसीमावान्यतींद्रान् ॥ २ ॥ योद्वापरांतेश्रवणेथकांच्यांहेमांबुजादाश्युजाख्यमासे ॥ श्रीपांचजन्योजनेि(दिव्ययोगी) सरोनिधानंशरणंप्रषये ॥ ३ ॥ मासेथतस्मिन्वपुोवतीर्ण परेिसमुद्रपुरिमछनाम्न्यामू॥(भूताभिधान)मुनिमुत्पलांताच्ट्रीमद्भदांशंशर र्णप्रपये ॥ ४ ॥ तन्मासिजातंशततारकायांमायूरसुर्यांमणिकैरवांतात॥ भक्तयामहांशं(मद्ददाह्वयं)तंश्रीनंदकांशंशरणंप्रपद्ये ॥५॥ तैष्येमहीसारपुरेमृघूर्क्षज्ञज्ञेमुरस्फुविङ्गार्गवेण ॥ सुदृर्शांशंग्रुष्ट्रकीर्तितं(भक्तिसारं) शरणंप्रये ॥ ६ ॥ मध्येकलिदापरयोस्सहरुंविर्षाणिसभैवविवित्र्यभूमौ।। सौदर्शनींमूर्तिमुपागतंचतं ( भक्तिसारं) शरणंप्रषये॥७॥ आदौकलेहिंकुरिकापुरपांट्यदेशेवैशाखमासिमघवानलोंशजातम् ॥ सेनापतेःपदजकारगृहेवतीर्णश्रीशास्पदं(शठरिपु)शरणंप्रपद्ये ॥८॥ पुनर्वतीकोलपुरथमाघेऊंतावतारंघनकेरलेपु ॥ श्रीकौस्तुतांशं (कुलशेखरास्पं) सारक्षितीशंशरणंप्रपद्ये ॥ ९ ॥ श्रीधन्विनव्याख्यपुरेनृयुग्ममासेमरुद्रे|ग्रशिखाप्रतीतम् ॥ गरुत्मदंशंश्वशुरंमुरारेः(श्रीविष्णुचित्तं) शरणांमध्ये॥