पृष्ठम्:श्रीतत्वनिधि.pdf/318

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रहनिधिः । ( २५९५) अथू राजसुघटिकानांनामानिमायाबलाप्रमोदाचविजयामंगलाशुक्षा॥ पिंगलाभद्रकाधुन्यासमृद्धिईर्षणाधृतिः ॥ १ ॥ रक्तिरासक्तिरुत्साहविरुक्त्यनुमतीतथा ॥ रतिः पुष्टिश्चतुष्टिश्चयोगिन्येोरजसायुताः ॥ २ ॥ एताश्चरक्तवर्णास्स्युः वराभापकरमताः ॥ रत्निक्वणः ॥ २० ॥ अथ तामसघटिकानांनामनि- W तामसाःकालयोगिन्येकथ्यंतेश्धृष्णुपार्वति ॥ उग्राज्येष्ट्राततोरौर्दशेपरौद्रीततःपरम् ॥ १ ॥ कालीविष्कर्णीचतथाकलपूर्वाविकर्णिका ॥ बलपूर्वाविष्कर्णीचबलप्रमधिलीतथा ॥ २ ॥ दारुणाचतथातीक्ष्णामदासूपाचमत्सरा ॥ ईष्पदंताहंकृतिश्वभामरीसंकटातथा ॥ ३ ॥ उल्किकाचेतिविज्ञेयायोगिन्यस्तमसायुताः ॥ एतासांलक्षणंवक्ष्पेभृणुपावततत्त्वतः ॥ ४ || २० ॥े ६० ll ( k ोरनुझेदावें टेकुलिक्षणैल्ले में लिखितानि - ४९६ तञादौ उग्रास्वरूपम्--- बुपस्थाजटिलाध्यक्षाह्मग्रेिज्वालासमप्रक्षा । कपालाभयहस्तोयावामावामफलप्रदा ॥ १ ॥ स्क्रवण ॥ १ ॥ ४९७ अथ ज्येष्ट्रास्वरूपम् । पाटलाभाशुभाज्येष्ठाकपालवरधारणं ॥ पाटलवणी ॥ १ ॥ - ४९८ अथरोद्वीस्वरूपम्रक्तवणीतथारौद्रीकपालचमरीकरा ॥ रक्तवणी ॥ १ ॥ ४९९ अर्थ शेपरौद्रीस्वरूपमूशेपपूर्वातुविज्ञेयाकृष्णवट्ट्ातिनीषणा ॥ (अयुधं शरीरवर्णश्चपूर्वघत) ॥ रक्तवर्णा देहे ॥ भुखेकृष्णवर्णा ॥ १ ॥ ८९०० अथ कालीस्वरूपमूघनश्यामानतः कालीलंबताम्रानिमानना । कपालकत्रिंकाहस्ताक्षेयाभयनाशिनी ॥ १ ॥ मेघश्यामवर्णा देहे ॥ मुसेरकर्षां ॥ १ ॥ ്