पृष्ठम्:श्रीतत्वनिधि.pdf/312

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहन्निधिः । ( २४९ ) कारसम्राकृतिम् ॥ ४ ॥ स्फुलिंगमंडलस्थांचविमुक्ताटेोपीपणाम् ॥ एवंख्धरांछत्यांनमामेिरिपुनाशिनीम् ॥ ५ ॥ कृष्णवर्णा ॥ १ ॥ ४९९ अथ महाकृत्यायाः स्वरूपम्-(शावरतंत्रे) sa कृष्णवर्णीमहाकायांक्षेष्णकुंचितमूर्धजाम् ॥ दक्षिणाधःकरेसईद क्षेधुंपरशृंतथा ॥ १ ॥ वामेंॉर्धेप्यंकुशंचैववामाधश्वगदांतदा ॥ विभाuांचमहाकृत्यामर्दयेच्छचुनाशिनीम् ॥ २ ॥ कृष्णवर्णा ॥ १ ॥ ४६० अथ राकाथाः स्वरूपम्।-(रुद्रपार्भले) राक्रास्फदिक्संकोशाशशारूढाचतुर्गुजा ॥ धरायामृतकलामुद्राअमृतकुंडिक्ट्र ॥ १ ॥ दधानःसर्वदापातुमुक्क्षरविभूषितः ॥ श्धतवण ॥ १ ॥ ४६१ अथ सिनीवाल्याः स्वरूपम्-(रुद्रयामले) कृष्णवर्णचतुर्हस्ताक्षसूत्रंकर्मलुम् ॥ वरदाभयपार्णिचसिनीवालीमहंजे ॥ १ ॥ छष्णवर्णा ॥ १ ॥ ४६२ अथ कालराहोः स्वरूपम्--(शैवागमे ) कालराहुँसर्पपर्दतरक्ष्वास्र्यमहातनुमू । लोकाप्तीष्ठमर्दध्यायेसर्वारिष्टनिवृत्तये ॥ १ ॥ छ्ष्णवर्णः ॥ १ ॥ ४६३ अथ अपस्मारस्य स्वरूपम्-(सिद्धांतशेखरे ) २धाभाभीरतकेशश्वभूतरूपाकृतिस्तथा ॥ वामहस्तेतुफणिनंदक्षिणे फणमुद्रिकम् ॥ १ ॥ वेदांगुलेनषत्रिंशव्यंगुलंतस्य चोन्नतिः ॥ giga: ) awara अथ पञ्चदशानां दिवारावमुहूर्तानांस्वरूपाणि--( नृसिंहमासदेि) ४६ट्र तवादी दिवरेंद्रमुहूर्तस्यू स्व्ररूपम्तत्रादिमस्तुरौद्राख्धः श्यामः श्वेतारुणच्छविः ॥ श्वेतवस्त्रीमद्दृप्तुंगेोदक्षिणेसर्षमादपत ॥ १ ॥ वामेपार्श्वसुधापूर्णभुश्कर्मसिद्धये ॥ श्यामवर्णः ॥ १ ॥ ... ',