पृष्ठम्:श्रीतत्वनिधि.pdf/311

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

جي ( ३४८ ) श्रीतत्वनिधौ ४९३ अथसायंसंध्यायाः स्वरूपम्-(शैवागमे शेखरे) सायंसंध्यामहंनौमिचंद्रविंबकरांशुभाम् ॥कुंकुमारुणवर्णानामुन्नतांचित्रशूषणाम् ॥ १ ॥ सिंदूरवर्णा ॥ १ ॥ .४९४ अथ महाकालस्वरूपम्-(शेवागमे ) विकीर्णवदनंकालंiायानकमरिंदमम् ॥ पाशहस्तालिरोमाणंनमामिशिरसावितुम् ॥ १ ॥ कृप्णवर्णः ॥ १ ॥ ४९९ अथ उग्रदेवतायाः स्वरूपम्---(शैवागमे ) करालास्यंविरुक्षमुग्रंख्याधक्रस्थितम् ॥ श्लंडमृगंणौवितार्णहृदिावये ॥ १ ॥| रक्कवर्णः ॥ १ ॥ ४९६ अथ मृत्युदेवतायाः स्वरूपम्-(शैवागमे ) पाशखज्ञांकुशगदाभासमानकरांबुजमू । शीर्वाणगणवंयांत्रिंमृत्युंमहिपाहूनम् ॥ १ ॥| नीलवर्ण: ॥ १ ॥ ४९७ अथ कुह्वाः स्वरूपमू-(रुद्रयामले) ध्यायाम्पर्हकुहुँदैर्वीजीममूर्तयगोद्भाग्नु ॥ ज्वलत्पावककेशांतांनी-- लमेघसमप्रभाम् ॥ १ ॥ भूषणैरायसैरेवभूषितांीमरूपिणीम् ॥दंष्ट्रकरालवदनांमहिपोपारसंस्थिताम् ॥ २ ॥ त्रिणेत्रामटहिंस्तेःखङ्गशूलवरांकुशान् ॥ खेटकाऽङ्ग्न्यायाहींद्रान्दक्षवामकमेणहिं ॥ ३॥ धारयंर्तीमहाकायामूर्वक्षुप्लेिक्षणामू ॥ कुर्हकुहूविपोद्धृतरूपिणीप्रणमाम्यह्म् ॥ ४ ॥ नीलवणी ॥ १ ॥ ܗܝ ४९८ अथू कृत्यूयू: सूरूपम्-(प्रांचराने) : त्रिशूलतीपणांहस्तेस्समििख्रोिरंघ्रिोिः ॥ जिद्वयारनयादीमंलेलिहानानिजंमुखम् ॥ १ ॥ उद्भिरंतीवनेत्राश्यामाज्यसितं हविर्जुनृम् ॥ नरास्थिमालांविभाणामेखलीकृतपन्नगामू ॥ २ ॥ कपालकुंडलोपेतांप्रहसंतींनपानकाम् ॥ दंडंघंटांतथाश्र्षमार्जनांपाशकुंडिके ॥ ३ ॥ बिभतींठवमानापांस्तनात्यांमृतमूर्धजामू ॥ अविरुढांनरस्कंधमंध