पृष्ठम्:श्रीतत्वनिधि.pdf/306

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहनिधेः । ( २४३ ) ४३८ अथ मिथुनप्रथमद्वितीयतृतीयदेकाणानस्विरूपाणि (आद्यः)-सूच्याश्रयंसमद्विांछतिकर्मनरीरूपान्वितारणकार्यफूतादराच ! हनूत्मजक्तुमूतीदुदीर्घबाहुरायंतीपांवनस्यवर्दतितज्ज्ञाः ॥ १ ॥ स्त्री । हरिद्वर्णा ॥ १ ॥ (द्वितीयः )-उद्यानसंस्थःकवचीधनुष्माञ्छरास्रधारीगरुडोन्नसश्च॥ कीडात्मजालंकरणात्तचित्तंकरोतिमध्पेमिथुनस्यचापम् ॥ १ ॥ पुरुषः । हरिद्वर्णः ॥ २ ॥ ( तृतीयः )-शूपितोवरुणवद्दहुरत्नैर्बद्धतूणकवचस्सधनुष्कः॥नृत्तवादनक्लासुचविद्वान्काव्यकृन्मिथुनराश्यवसाने ॥ १ ॥ पुरुषः । हरिद्वर्णः ॥ ३ ॥ wM ४३९ अथ कर्कष्टकप्रथमद्वितीयतृतीयदेकाणानांस्वरूपाणि( अद्यः )-पत्रमूलफलञ्जुग्द्विपकायःकाननेमलयजेशरक्षांधिः ॥ क्रोढतुल्यवदनोहपकर्ण:कर्कटेप्रथमृरूपमुशंतेि॥१॥पुरुषः।ाटलवर्ण:१ ( द्वितीयः )-पद्मार्चितामूर्धनिमामियुक्तास्त्रीककैशारण्यक्तलेविरौति॥ शाखांपलाशस्यसमश्रिताचमध्यस्थिताकर्कटकास्यराशेः ॥१॥ स्त्री । पाटलवर्णा ॥ २ ॥ ܟܬ * (तृतीयः )-भार्याॠरणार्थमर्णर्वनैौस्थोगच्छतिसर्पवेष्टतः ॥ हैमैश्वयुतोविभूषणेंश्विपिटास्यॉत्पगतश्वकर्कटे ॥ १ ॥ पुरुषः । पाटलवर्णः ॥ ३ | ४ ॥ ४४० अथ सिंहप्रथमद्वितीयतृतीयट्रेकाणानांस्वरूपाणि (आद्यः)-शाल्मलेरुपरिंगृभ्रजंबुकौश्वानरश्चमश्र्निांवरावृतः ॥ रौतिमातृपितृविप्रयोगतस्सिहरूपमिदमाद्ययुच्यते ॥ १ ॥ पुरुषः । धूम्रपांडुवर्णः ॥ १ ॥ (द्वितीयः )-हयाछतिःषांडरमाल्यशेखरोविार्तिकृष्णाजिनकंबलंनरः ॥ दुरासदसिहइवातकर्दुकोनतायनासोपृग्राजमध्यः ॥ १ ॥ पुरुषः । धूम्रपांडुवर्णः ॥ २ ॥