पृष्ठम्:श्रीतत्वनिधि.pdf/305

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४२ ) श्रीतत्वानेध (कुंभे) वाजीकृषिशिल्पायंतोयर नायकंचयत् ॥ स्थिरतूपणवासूंर्युक्तैर्व्यचवटोदये t! kaya (मॅग्ने }जूलूयेंझुनूजलमोक्षणयात्रारत्नादिदिगूषणंकर्म ॥ रथतुरगोष्ट्रपशूनांकार्यैमीनोदयेश्रेष्ठम् ॥ १ ॥ १२॥ ४३९ अर्थ राशीनांस्वरूपाणेि-(बृहुचाके) : r मत्स्पॅौघटीनृमिथुनंसगदंसवीणंचापीनरोश्वजघनोमकरोमृगात्यः|तैी लीससस्यदहनापुवगाचकन्याशेपास्स्वनामसदृशाःखचराश्धसर्व १॥१२ अथ मेपादिद्वकाणस्वरूपम्-(वृहजातंके) ४३६ तत्रादौमेपग्रथमद्वितीयतृतीयद्रेकाणानांस्वरूपाणि (आद्यः)-कठ्यांसितवस्त्रवेष्टितः कृष्णः शक्तइवातििरक्षणे॥ रौद्रःपर शुंसमुद्यतंधत्तेरक्तविलोचनःपुमान् ॥ १ ॥ पुरुषः । कृष्णवर्णः ॥ १ ॥ (द्वितीयुः)-बरा।भूषणसप्तचित्ताकुंतीदरावाजिमुखीतृषार्ता॥ चरैकपदनचमेषमध्पद्रेकाणरूपंपवनोपदिष्टमू॥१॥स्त्री ॥रतवर्णा॥२॥ (तृतीयः)-कूरःकलाक्षःकपिल:क्रियार्थीाँग्रव्रतोह्युयादिंडहस्नः॥ रक्तानि वस्त्राणिचिभिर्तिचंडेोमेषेतृतीयः कथितस्त्रिभागः ॥ १ ॥ पुगान् । कपिलवर्णः ॥ ३ ॥ १ ॥ ४३७ अथवृपभप्रथमद्वितीयतृतीयदेकाणानांस्वरूपाणि (आद्यः )-कुसूितलूनकुचाघटदेहादग्धपटातृपितृश्नचिना, ॥ आक्षरणान्यक्षिांछतिगैरीरूपमिदंप्रथमंत्रूपभत्प॥१॥श्रीागीरषवर्णा१ (द्वितीयः )-क्षेत्रधान्यगृहप्रेनुकलातोलांगलेसशक्टेकुरालश् ॥ स्कंधमुद्वहतिगोपतितुल्यंक्षुत्पगेऽनवदनोम्लवासाः ॥ १ ॥ पुरुषः। श्रेष्वेतवर्णः ॥ २ l

)-द्विपसमकाय:पांडरदंट्रश्शरॉसमॉधिःपिंगटट्रर्तिः || अविगैत्रैमांव्यांकुलचिनोवृपयावरस्यांतगतोषः ॥ १ ॥! पुरुपः ! कनकवर्णः || ३ || 2 ॥