पृष्ठम्:श्रीतत्वनिधि.pdf/304

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहन्निधेः । ( ૨૪ ? ) ४३४ अथ मीनॅरेंशिस्वरूपम्- ' नेिपद्दीनपांसुरक्वापेर्पले ॥ ममाग्नीष्टस्यसिद्धयर्थमीर्नहृदिविभावये ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १२ ॥ अथ मेपादिद्वादशलग्रेपुकृत्यानि-(दैवज्ञविलासे ) तवादी (मेर्पलमे)-अभिषेकोविरोधथानीयकारानिबंधनम् ॥ दारुणंसाहसीराज्ञमेिषलग्रेप्रशस्यते ॥ १ ॥ (वृपेंभे)-स्थिरचरकार्येह्मखिलंविवाहवास्त्वादिकन्यकावरणम् ॥ क्षेत्रारंक्षिणमखिलंधूंपणशिल्पादिकंपॄपझे ॥ १ ॥ (मिथुने)-मेपधुपोर्कैकर्मद्विरदहयोष्ट्राधेिरोहर्णकर्म । अधिकैमाहिमेपक्षितिग्रतिसेवादिकंमिथुने ॥ १ ॥ (कॅर्कटे)-ापीकूपतटाकादिवारिवंधनमोक्षणमू ॥ औष्टिकंकर्मघकिंचित्सर्पसिंध्यक्तिकर्किणेि ॥ १ ॥ (सिंह)-कृषिवाणिज्यपण्यादिनृपसेवार्किपेचनपू ॥ धादाकरादिमेपत्तंकुपसिंहोदयेसदा ॥ १ ॥ (कर्नयायाम्)-भूषणमंगलकार्पत्ौफ्धविज्ञानपण्यशिल्पादि ॥ उद्वाहुशांतिपौष्टिकमजतुरगोष्ट्रादिकन्यायाम् ॥ १ ॥ (तुर्लायाम् )-कषिकर्मवणिज्येहयात्राकर्मतुलेोदये ॥ प्रसिध्पंतिचसर्व्योणितुलाभांडाश्रितानिच ॥ १ ॥ (बृश्धके)-दारुणंसाहांचेोग्रंराजसेवाभिषेचनम् ॥ चौर्यहन्यं स्थिरारंकर्तव्षंदृश्वकोदपे ॥ १ ॥ (धंनुर्षि)-मंगलसेक्संग्रामशिल्यचित्रकलाक्रियाः॥वद्युाकृषिवाणिज्यंकर्तव्यंकार्मुकीद्ये ॥ १ ॥ (फॅरे)-वरिबंधनभेोक्षचत्रपंचाक्षेतुकर्मयद॥ नारीचतुष्पाद्दर्दीनांधईर्णस्पान्धुगीदमें ॥ १ ॥