पृष्ठम्:श्रीतत्वनिधि.pdf/303

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“( २४० } श्रीतस्वनेिध ४२६अथ कॅर्केटकराशिस्वरूपभूवारिपूरांतरचरंपडंर्घिलेोहितेक्षणम् ॥ कुक्षिक्न्यिस्तद्द्लंघ्याया-ि हृदिकर्कट ॥ १ ॥ पाटलवर्ण: ॥ १ ॥ ४२७ अथ सिंहराशिस्वरूपम्| चंढाट्टहासंक्षयदंतिमस्तक्षेदिनम् । दीर्घलांगूलसंयुकंहिंदिरे flाक्ये ॥ ३ || धूम्रपांड्रवर्णः ॥ १ ॥ ४२८ अथ कन्यैराशिस्वरूपम्फर्मुिद्देिश्फ्सदृशंनष्पक्ष्पंतींभेिक्षाशनापू ॥ पूर्णचंद्रमुखींकांतांकून्यांहृद्रिविाक्ये ॥१॥ चित्रवण ॥ १ ॥ ४२९ अथर्तुलाराशिस्वरूपृष्मूपदार्थमानसिध्यर्थब्रह्मणाकल्पितांपुरा ॥ तुलेंतिनामविख्यतांसंख्या| रूपामुास्महे ॥ १ ॥। कृष्णवर्ण ॥ १ ॥ ४३० अथ बृंश्चिर्कराशिस्वरूपम्हलाहलसम्रायुकंनीलतोयदसनिर्गुरु ! आतेोल्पमत्रपुच्छार्थ. वृश्चिकंहृदितावये ॥ १ ॥ कनकवर्णः ॥ १ ॥ ४३१ अथर्धेक्षुराशिस्वरूपम्| ईपन्नमितकोट्यग्रहढज्याोदनान्वितम् ॥ आरोपितेोधकाणाग्रंधनुर्ह. दिविभागेँ । १ ) पिंगृछझर्णपू } १ } ४३२ अथ मकरराशिस्वरूपम्अंधिोरजठरछतभूयेिष्ठ्ठखेलन्मू ॥ जलश्रुतिकार्यमकरंहृदिभावये ॥ १ ॥ कर्बुरवर्णः ॥ १ ॥ ४३३ अंथ कुंभर्रशिक्क्रूपभू| औवर्णरत्नखचितंधापूराधूिरंतम् ॥ वैनतेयजबूतीकुंड्रदर्वि भावये ॥ १ ॥ धूम्रवर्णः ॥ १ ॥