पृष्ठम्:श्रीतत्वनिधि.pdf/302

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । ( ૨રૂ ) ४२१ अथ सावनमानस्य स्वरूपमूत्रिंशद्दिनंसावनमासः ॥ १ ॥ ६२२ अर्थ चान्द्रमानस्य स्वरूपम्आद्यदिनादमांतंखलुचांद्रमाहुः ॥ १ ॥ ९ ॥ अथ प्रभवाद्यब्देपुमाननियमाःगृह्यतेगुरुमानेनप्रभवाद्यब्दलक्षणम् ॥ तत्तन्मासैर्द्वादशभिस्तत्तद्ब्दॊभवेद्धुवम् ।। १ ।। अथ सदिचतुर्मानेोपृयोगमाह-(दृस्द्)ि या सारणयुनंशांमानंपडशांतमुखांनेच ॥ अपनावषुवंचवसक्रातः पुण्यकालता ॥१॥ तिथिःकरणमुद्वाहक्षेोरपर्वक्रियास्तथा ॥ ब्रतोपवासयात्रादिक्रियाचन्द्रेिणगृह्यते॥ २॥ नक्षत्रनाम्नामासास्तुज्ञेयाःपर्वोक्त्ययगतः॥सावनानिस्युरेतानियज्ञकालविधिस्तुतैः ॥ ३॥सूतकादिपरिच्छेदोदिनमासाब्दपास्तथा॥४॥(विंध्यस्येोत्तरोदेशेबईस्पत्यमानाव्दोग्राह्मः

तद्दक्षिणदेशेचांद्रमानाब्दोग्राह्मः-द्रविडदेशेतुर्सौरमानाब्दोग्राह्मः 3) अथमेपादिद्वादशराशिस्वरूपाणि-(शैवागमे) वर्णाद्यः (बृहज्जातके) ४२३ तञादौ मेपरंशिस्वरूपम्तीक्ष्णश्रृंगधरेंदो पैसदार्घटाविराजितत् ॥ रक्ताक्षकुंचितपर्दमेर्पहुदिविभावये ॥ १ ॥ रकवर्णः ॥ १ ॥ ४२४ अथवृपभराशिस्वरूपम्मंदेशूचलथुंकाशीक्षणशृंगद्यान्तिम् ॥ ककुद्विराजमानांसंध्रुपांहृदॆावयं ॥ १ ॥ं श्र्धतवर्णः ॥ १ ॥ ४२९ अथ मिथुनराशिस्वरूपम्परस्परानुरागृश्यमन्योन्यसइशाकृति । अन्योन्याष्ठिष्टहस्ताब्जं मिथुनंहृदिभाक्ये' } १ ॥ हरिद्वर्णम् ॥ १ ॥