पृष्ठम्:श्रीतत्वनिधि.pdf/3

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका । ( 3 ) पापविनाशसक्षातपुण्यविशेषपरिशोभितसकलजनपदसहचरितत्वीयेोक्षमतेजेोदिशेपेण स्वयजनादरमहिताचरणक्षतिपर्युसुक्रमानसिकसंकल्पपरिबोधितमहामात्यपरिकल्पितवार्षिकशारंदापनवरात्रोत्सवांसमक्षलिकस्त्रीययावज्जनपदयामतलजदिछतमहाप्रयत्नपुरस्सरान्वेषणसंलब्धतत्ट्रामसुखसेंपदादिविचारानिष्टनिवारणेोपायान्वेषणचतुरतत्तिद्द्रामप्रतिनिधीभूतमहाजनोट्टासक्रमहासामण्डलेन राज्यमृतीव दुर्दशार्तों मुरुं वभूव ॥ तथा यस्प पितामहेन श्रीमन्सुमडीकृष्णराजओडयर्महारीजनहुँसुरमण्डलस्य कल्पृतरुनिवहरूपेण चिन्तामणिना विस्मारितबलिकर्णादेिवदान्यावन विद्रजनपरिचुम्बितवििवदवियानिषयायमानस्वदुद्धिवैभवेन राविदिक्समन्विष्यमार्णवेदशाखेतिहासपुराणागमतन्त्रादिनानापरमप्राचीननिबन्धझारसमुद्धरणचुझुपण्डितसहस्रमण्डलसम्मतविषयविशेषप्ताराप्तारवैिकनेिर्णयसमयसंजातिमहामहावादविवादलीलापूर्वेकरुंस्कृतकर्नाटकभाषापरिक्षू पेितग्रन्थशतनिबन्धा वेदशास्रुसिम्मताश्रितस्यपप्रदेशीयवर्णाश्रमधर्मवियापरायणपरम्परापरिपालनतत्परताश्रयणपक्षपातक्षणक्षणसंपादितप्तहिरण्य सहस्रोदकधारासहकृततुलादानहिरण्यगर्भकन्यादानादिपेोडशमहाशनसहलान्तरोपुर्जीविकारंपादकन्व्यमूहामृहदेवालयुप्रतिष्टानदादेवमातृकपरमम- | हाकुटुम्बपरम्परापरिपोपकावोचेषोत्तमक्षेत्रसहचार्युत्तमातििवस्तृतपाङता वनमण्डलपरिमण्डिताष्यहारदानपरिग्रहपरितुष्टचित्तसंपूज्यमानस्वस्वाtीटदे क्तपरितोपसमयसमुपनतवरलाभद्विगुणितचितप्रसादपरिशोभिततचरकुलयु तिजेमीयमानयरोनिकुरुग्वेण परमसाहसिकन लोकोपकाराय श्रीतन्वनिDDDD DDD DBD D DBDDDDOBBDS0S सद्गुरुसेद्देवतासन्नीर्थसत्क्षेत्रसद्राकसोद्वेदशाम्रर्सकाव्यसञ्जनब्बेदरासच्छिल्पसक्तहट्रेयेन तन्द्रन्थोक्तलक्षणलक्षिततनचित्रकाचेत्रविचित्रितदेयताकुसुमभक्षर्यटोक्षरशांतचतुरङ्गः (बुद्धिबल) चक्रसहस्रसौगनेि * नतितकथाप्रतिपाद्कमृहाभारतस्थतत्द्ध्यायश्लोकगतयाक्श्र्थानुवादिष्ठी