पृष्ठम्:श्रीतत्वनिधि.pdf/288

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रहनिधिः । ('२२७) ३९७ अथ अायुष्मद्योगाभिमानिचंद्रस्वरूपम्आयुष्मयेगिनार्थत्वांसोर्मसुरगणार्चितमू॥लक्ष्मीसहोदरंवंदेक्षीरसागर | नंदनम् ॥ १ ॥ श्वेतवर्णः ॥ ( नवग्रह्वेंद्रवत् ५ नि०) ॥ १ ॥ सः ३५८ अथ सॊौभाग्यणॆगाभिमानिधातुस्वरूपम्-". सैीक्षाग्ययोगनेतारंधातारंसर्वतोमुखम् ॥ अक्षस्रकुंडिकापार्णिध्याये त्वांपाहिमांप्रती ॥ १ ॥ पाटलवर्णः ॥ (बृहस्पतिमत्यधिदेवताश्वत ५ नि०) ॥ १ ॥ ३९९, अथ शोभनयेोगाभिमानिगुरुस्वरूपसूत्वंहिशोभनयोगस्यनाथोसिसुरपूजितः ॥ जीवमांqाहिसततमनयापूजयाप्रभो ॥ १ ॥ ॥ कनकवर्णः ॥ (नवग्रहस्थगुरुवत्५नि०)॥ १॥ ३६० अथ अतिर्गडयोगाभिमानिनिशाचरस्वरूपमूकरालवदनॅकृष्णंयातुधानंवाहनम् ॥ ऊध्र्वकेशंविरुपाक्षमतिगंडेश्र्वरंजे ॥ १ ॥ नीलवर्णः ॥ (दिक्पालनिर्ऋतिवत् ४ नेि० )।।॥१॥ ३६१ अथ सुकर्मयोगाभिमानींद्रस्वरूपम्सुकर्मयोगनाथस्त्वमिंद्रदेवगणार्चितः ॥ शचीनाथनमस्तुल्यंपाहिमांस्थर्णनायक ॥ १ ॥ कनकवर्णः ॥ ( लोकपालेंद्रवत् ४ ०ि) ॥ १ ॥ ३६२ अथ धूतियोगाभिमान्यव्देवतास्वरूपम्धृतियोगाधिपाआप:ावन्य:पापनाशिकः ॥ झाणदाःसर्वलेोकस्यपां. तुमांविष्णुसंभवाः॥१॥श्वेतवर्णाः॥(षंचकूतास्थान्देवतावत् ४नि०)१॥ ३६३ अथ शूलयोगाभिमानिसर्पस्वरूपम्शूलयोगस्यनाथस्तिानहस्तीक्ष्णविपान्वितान ॥ नमस्कुर्मस्सदाशांतिंप्रयच्छंतुफ्णाश्रुतः ॥ १ ॥ धैतवर्णः ॥ (राहुधिंदेवतासर्पवित fo ) ३६४ अथ गंडयेोगाभिमानिवह्निस्वरूपम्गंडयोगाधिपंवर्द्रिशक्सुिक्खुवधारिणम् ॥ मेघवाहनमारुटुंध्यापे ܐܣܒܝ̈ܣܚܩ