पृष्ठम्:श्रीतत्वनिधि.pdf/283

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२४ ) श्री तत्वनेिध श्लंतहुसेट्कारिणम्र॥ मृपूजागृहाणेमांचंद्रमूर्यामजो lーl ( छतुम् )-সুখী: सबुकूमसूम्राज्यः ॥ अथवापंचचत्वरिंशद्वदिकापर्यतभूभकर्मकुपीत्। रिपुष्प्रभेदंगरलप्रयोगभेदाग्रेिशस्रादिकयुधकर्म॥ 4 - Y- is- se-a A & Wea ༤ उचाटूनंवंचवृंखलादिकायंहितं धृतिनामयोगे ॥ १॥-I(दानम्र)- y & pia |वैधृतीकनकंहितम् ॥ १ ॥ २७ ॥ | अथ विष्कंभादिसप्तविंशतियोगेषुजातगुणाः-(कालप्रका-)शिकायामू يمر " .. (विष्कंभे )-दीर्घवैरीजितारिश्चकुञ्जांगोमदनातुरः ॥ स्वतंत्रःपशु मान्मंत्रीविष्कंजायतेनरः ॥ १ ॥ (प्रीती)-भूतानांप्रियवादीचषरदारतो.मुकः ॥ गुरुदेवादितक्तश्ध|| प्रीतियोगोद्भवोनरः ॥ १ ॥ ( अर्युष्मति )--दीर्घजिह्वीविशालाक्षीधान्यगोमित्रपुत्रवानू ॥ ! आयुष्म्योगसंजातः कीर्तिमान्पंडितस्सुखी ॥ १ ॥ (सौभाग्ये)-मत्स्यशंखकलांकश्चमृदुःकामिफलात्मकः ॥ सैौभाग्ययोगर्सजातोधनीस्यात्परदेशगः ॥ १ ॥ ! (शोभेने)-सुखीोताधनीमानीमृदुकृत्येोमहोयमः ॥ सुकोपी!शोकानेर्योगेजातोबुद्धिप्रियोदृढः ॥ १ ॥ | (अर्तिगडे }कूार्ग्कलावित्सॊग्यगिोदीर्घवैरीतनुःक्षमी । परंगेि तङ्गीमानप्युट्रपिंडोद्धवोन्स ! (सुर्कर्मणि)-सुशीलगुणवान्गोक्ताबहुपुत्रकलचवान् ॥ पुण्य! कर्मरतोयोगेमुकर्माख्येतुज्ञायते ॥ १ ॥ || ( धृतो }-कार्मृगेंवाक्पतिश्श्रीमान्त्सौम्यः कामीचपंडितः ॥ | gतियॊगॊद्भवेोधीरोबृहुवित्तोन्नत्ृष्ठुः ॥ १ ॥ । (झूले)-थलयोगोद्भवःकोपीतेजस्वीकलहप्रियः ॥ बधिरोतितर! कामधनीमानीदृढप्रभुः ॥ १ ॥