पृष्ठम्:श्रीतत्वनिधि.pdf/282

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । ( २२३ } ३४९ अंथ शुभयोगस्य स्वरूपम्शुनःशुगायमेभूयाद्वस्तिष्ठान्वपसंगवः॥ उदङ्मुखोजपन्मंत्रंशैवंपेच्चाक्षरंशुतम् ॥ १ ॥ पाटलवर्णः ॥l-ll( कृत्यम्)-अयंयोगस्सर्वकर्मसुशुः ॥ व्रह्मविद्यामहोत्साहबीजावाषनभूपणम् ॥ धनधान्यगृहोद्योगंकार्ययोगेशुभाह्वये ॥ १ ॥|-|॥ ( दानम्)--छञदानंशुमेशुम् ॥ १ ॥ ३९० अथ शृंकुयोगस्य स्वरूपम्शुक्लोनाममह्ापेोगेोयोगीस्वयमुदङ्मुखः ॥ प्रत्यग्दृष्टिस्सदाश्रूियात्कौशिकान्वयसंविः ॥ १ ॥ पाटलवर्णः ॥l-॥ (छत्यम्)-अयंयोगस्सर्वक्र्मसुशुः॥लेपनंभूपणंचैवराजसंदर्शनंतथा t; कन्यादानंमहोत्साहें शुकुर्योगेचकारयेत॥१॥-॥ (दानमू)-शुक्रेचेोपान्होदनमू॥ १ ॥ ३९.१ अथ श्रैह्मयेोगस्य स्वरूपम्--- ब्रह्मा|ब्रह्मकुलोद्भूतेोमहानूर्ध्वमुखस्थितः ॥ ब्रह्मण्याहितदृष्टिस्सन्तपव्नस्तुसुखायमे ॥ १ ॥ पाटलवर्णः॥- ( कृत्यम्)-अयंयोगः सर्वे कर्ममृशुः ॥ चौलोपनयनंचैवशांतिकंऔष्टिकंशुामू ॥ कृषिविद्यासेतु बंधंयोगेत्रह्माह्वयेहितम् ॥ १ ॥-(दानम्)-शस्तंव्रल्लणिसर्पपः॥ १॥ था ३१२ अर्थ ऐंयोगस्य स्वरूपम्ऐंद्रायप्रणतिर्मस्यादूर्ध्वेप्रेरितदृष्टये ॥ वाधूलान्वयजातायवरदायसदानृणाम् ॥ १ ॥ पाटलवर्णः॥-॥ ( कृत्यम्)---अर्ययोगस्सर्वकर्मसु। शस्तः ॥ कन्यादानंगजारोहः स्त्रीसेवावज्रमूषणम् ॥ काव्यनाटकसंगीं तमैद्रयोगेतुसिध्यति ॥ १ ॥|-|॥(दानम्}-ऐंद्रेञ्चदीपकान्दद्यात् ॥ १ ॥ ३९३ अथवैधूंतियेोगस्य स्वरूपमूवैधृतिर्नीमपेोगोसावूर्धदृटिश्शुभोस्तुमे ॥ काँडिन्यगोत्रजेोब्रह्मसंस्मरन्मनसान्वद्दम् ॥ १ ॥ पाटलवर्णः ॥|-| प्रकारान्तरम्---(रुद्रयामलेशांतिप्रकरणे) अतिरौद्रमहाकायंश्रांखवर्णचतुर्गुजमू ॥ दधतंडमरुं × 8°