पृष्ठम्:श्रीतत्वनिधि.pdf/281

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२२ ) श्रीतत्त्वानेधौ 3sa sa ३४९ अथ परिघयोंगस्य स्वरूपम्उदङ्मुखोब्रह्मगोत्रोयोगः:परिघनामकः ॥ कैलासशिखरारूढोसामगायन्गवेन्मपि ॥ १ ॥ पाटलवर्णः ॥-॥ ( कृत्यम्)-अयंयोगस्सर्वशुभकर्मसुवज्र्यः ॥ अथवात्रिंशद्धष्टिकायःपरंशुभंकर्मकुर्यातू ॥ विवाहयुद्धोद्यमदुष्कर्मप्रदेषणोबाटविषप्रयोगसू ॥ कूरंतमस्तंपरिघस्यपूर्वदलेषिकार्यशुामन्यभागे ॥ १ ॥-॥ ( दानम् )-शस्राणिपरिधे तथा ॥ ६ ॥ ३४६ अथ शिर्वयोगस्यस्वरूपम् शिवश्शिवायमेतूयाच्छिवाराधनतत्परः ॥ विप्णुवंशसमुद्भूतः ऋगध्यापनतत्परः ॥ १ । पाटल्ठवर्णः -॥ ( कत्यम् )-अस्मिन्योगेसर्वशुभकर्माणिकार्याणि॥रशनाकंठमालादिभूषणांबरधारणम् । विवाहायखिलंयात्राशिवयोगप्रशस्यते ॥ १ ॥-॥ (दानम्)-जलकुंभा श्शिवेदेयाः ॥ १ ॥ ३४७ अथ सिर्द्वयोगस्य स्वरूपम् सिद्धस्सिद्धिप्रदीप्तूयात्कुंडिनान्वयसंभवः। उदङ्मुखस्स्वशियेश्योयजूंषिसततंपठन् ॥ १ ॥ पाट्टलवर्णः ॥|-|॥ (छत्यम्)-अयंयोगः सर्वकर्मसुशुप्तः॥ग्रहप्रतिष्ठापनमैौंजीबंधविवाहदीक्षानुपतिप्रतिष्ठाः॥ देवप्रतिष्ठादिशुचिकर्मसिद्धाह्वयेसर्वमुशंतियोगे ॥ १ ॥|-|॥ ( दानम्)- सिद्धेसिद्धान्नमिष्यते ॥ १ ॥ ३४८ अथ सेंध्ययोगस्य स्वरूपम् साध्यनामांवेद्योगःशोकानामपनुत्तये ॥ उदइमुखोमुहार्मत्रमाथर्वणमनुस्मरन् ॥ १॥ पाटलवर्णः ॥ं- ॥ (छत्यृम्)-अयंयोगः:सर्वकर्मसु! शुभः ॥ गुरुदेवताप्रतिष्ट्रपूजाकर्माद्दिष्पक्र्माण ॥ स्थिरचरपत्राद्यरिीलंकार्यसाध्पाद्वपेयोगे॥१॥-॥(दानम्)-साध्पेलंकरणानांच॥1॥