पृष्ठम्:श्रीतत्वनिधि.pdf/276

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहन्नेधः । ( २१९) धबंधच्छेदनरिपूचाटाः ॥ श्रुद्रक्रियातिगंडेकार्यविषशस्रवहिकर्मायमू॥ ॥ २ ॥-॥(दानम्र)-अतिगंडेचदस्रणामू ॥ १ ॥ ३३३ अथ सुकर्मयोगस्य स्वरूपम्सुकर्माणंयेोगमहेंदक्षिणामुखमाश्रये ॥ कौशिकान्वयसंभूतंजपंतंलोकपूजितम् ॥ १ ॥ पाटलवर्णः ॥-॥ ( कृत्यम्)-अयंयोगस्सर्वकर्मसुशुभः ॥ चित्रकमैगृहस्थाप्यंकल्याणंभूपरिग्रहम् ॥ राजातिषेककर्माणिसुकर्मणिचकारयेत् ॥ १ ॥|- (दानम्)-पायसस्यसुकर्मणि॥ १ ॥ ३३४ अथ धृतियोगस्य स्वरूपम्-- धृतियोगस्सदानूयादात्रेयान्वयसंभवः ॥ दक्षिणामुखमासीनोवेदाधेडनतत्परः ॥ १ ॥ पाटलवर्णः ॥ - ( कृत्यम् )-अयंयोगस्सर्वकर्मसुशुभः ॥ प्राकारतोरणादीनिदेवालयगृहाणिच ॥ व्रतबंधंगजारोहंप्रुतियोगेतुकारयेत ॥ १ ॥--॥ (दानम्)-धृतरजतदानंच ॥ १ ॥ ३३९ अथशूलेयोगस्य स्वरूपम्शूलनामामहान्योगेोवेदिष्ट्रार्थदोमम ॥ दक्षिणामुखआतीन:कुंडेिनान्वयसंभवः ॥ १ ॥ पाटलवर्णः ॥ा-॥ ( कृत्यम्)---अयंयोगस्सर्वशुभकर्मसुवज्र्यः ॥ अथवापंचघटिकाश्यःपरंशुकर्मकुर्यात् ॥ वधबंधावमानानिरिपूचाटनमारणे॥नेिवारणंकूरकर्मश्लयोंगेविधीयते ॥१॥-॥ (दानमू)-शलेमूलादिदानकम् ॥ १ ॥ ३३६ अथ गंर्डयोगस्य स्वरूपमूयोगोस्तुगंडनामामेशांडिल्यान्वयसंभवः॥दक्षिणामुखआसीनोब्रह्माठपरायणः ॥ १ ॥ पाटलवर्णः ॥|-|॥ (छत्यम् )-अयंयोगस्सर्वशुकर्मसुवज्र्य: ॥ अथवापडूघटिकापःपरंशुभकर्मकुर्यातू ॥ वापीकूपतटाकादिखातीचाटनमारणम् ॥ बाहुयुद्धनृत्यक्र्मक्षात्रंगंडेप्रशस्पते॥१॥ |-।। (दानभू)-गैडेमंडनुदानंच ॥ १ ॥