पृष्ठम्:श्रीतत्वनिधि.pdf/265

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( qoረ ) श्रीतत्त्वनिध छतिः । देवगणः । स्त्री । गजीयोनिः । पूपादेिवता । चतुष्षात् । तिर्यङ्मुखमू । अंधलैोचनमू । मृदुः। बाह्यमू । समतारा । स्थानंशून्यमू । वरुणमंडलम् । मधूकवृक्षः । मयूरपक्षी ।। क्षकाराक्षरः । अस्मिन्नीमन्युर्जातः । त्रिंशद्घठिकाश्यः पुरंविषनाड्यश्चतस्रः । पिष्टंशुक्त्वापूर्वोत्तरप्रयाणेशुमम् । ज्वरेमासमरिष्टम् ॥|-| तच्छांत्यैपूषदेवतापूजाविधानम् ॥ पद्मरागवस्त्रम् । रक्तचंदनगंधः । मंदारपुष्पम् । गुग्गुलधूपः। तिलोदननेवयम । हँसश्शुचिपदितिर्मत्रणपोडशोपचारैरसंपूज्यतिलोदनाज्पैर्गीयन्याअटोनरशतजुहुयाद । गंधमाल्यैतिलोदनबलिंहरेत् । मासात्सुखीभवति॥|-|अस्मिन्नक्षत्रेप्रथमरजस्वलापुत्रवतीभवति ॥|-|॥ अस्मिन्नक्षत्रक्रतुपुंसवननामकरणान्नप्राशनचैौलोपनयनवेदशास्रायासाक्षरक्षारंतैिलायंगवस्रारणसमावर्तनराजाभिषेकराजदर्शनसिंहासनांदोलिकागजाश्वारोहणशांतिकपौष्टिकमहोत्सवमंत्रापाराहैपज्यनुप्तगीतवाद्यप्रयोगबीजावाषनयात्रादिशुभकार्याणिमशस्तानि ॥ ॥ा-॥ अस्मिन्नक्षत्रेजातगुणाः--सौभाग्ययुतः | तेजस्वी । स्थूल यः। संपूर्णीगः । कोपवान् । भेगी। अर्थव्ययकरः । पंडितः। दौर्घजीवी । विचित्ररपुगणः । पित्तवान । अन्नदाता । मत्सरी । कूरकार्यः। धीरः । परदेशगः। रक्कशः । किंचिक्लिमत्स्पांकितः । चतुरशीतिवर्षाणिपरमायुरित्यादिकंसर्वमेतद्वंथेद्रष्टव्यम् ॥ १ ॥ २७॥ अथ कृतिकादिसतविंशतिनक्षत्रेपुष्कर्तव्यकार्याणि-(ग्रंथांतरेनारदीये च)॥-॥दानानिच (शानचिंतामणी महाभारते)- ( कृतिकंयाम् )-अग्याधानाश्वशस्त्रोधसंधिविग्रहदारुणम् " संग्रामौपधवादित्रक्रियाः शस्ताब्धवह्निशे ॥ १ ॥|-|॥ ( दानम्)- छनिकासुमहाज्ञागेपायसेनगुप्तर्पिपा ॥ संतप्र्यबाह्मणोत्सापूंठ्ठीकानामो त्यनुत्तमान् ॥ १ ॥