पृष्ठम्:श्रीतत्वनिधि.pdf/263

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२०६) श्रीतत्वनिधी तम्॥ १॥र्तूवर्णः|अजैकषद्देिवता॥l--॥(नक्षत्रचूडामणै)-विपार्र्तिर्हुजरणांचबंधूं चेतालुवेशनंकल्पवाद ॥ ग्रूतारंगाचेोध्र्दयात्राप्रपोर्गे शास्रायुासंबैक्षद्विविद्याद ॥ १ ॥ पूर्वाकाद्वोत्तराभाद्राबद्देचतुः रत्रिम्। से सो दा दी पूर्वाभाद्रा। कृष्णवर्णः । द्वितारा । विपात । खट्टाकृतिः । पुमान् । मनुष्यगणः॥सिंहयोनिः । अजैकपाद्देवता । ब्राहणजातिः । अधोमुखम् । मध्यलोचनम् । उग्रूम् । अंतः । समतारा । स्थार्नपक्ललम् । इंद्रमंडलम् । चूतवृक्षः । पक्षीक् पोतः ! लकाराक्षरः ॥ अस्मिन्नक्षत्रेकिन्नरोजातः । पीडशघटिकाश्यःपरंक्षेिपनाड्यश्चतस्रः । यात्रावज्र्याअथवामधुपीत्वा पूर्वोत्तरप्रयाणेशुiामूाज्केरेप्राणायमू।अथवामासमरिटम्र॥-|तच्छांपैअजेकपादैवतपूजाविधानम् । रक्तवस्रमू। कुंकुमग्गंधः । अर्कपुष्पम् । दुशैौषधीधूपः । दध्योदननैवेद्यम् । शमग्निरितिमंत्रेणषोडशोपचारैःसंपूज्यअन्नाज्येनगायत्रपाअष्टोत्तरशांतंहुवा गंध माल्यैःक्षीरोदनञ्घलिंहरेत्॥मासात्सुखीभवति॥--॥अस्मिन्नक्षत्रेप्रथमरजस्वलाविधवाविति ॥-॥ अस्मिन्नक्षत्रेवियारंभम्रामसंग्रहाोिचारचीर्यकलहयूतव्यवहारवंधनवापीकूपतटाकसननमहाबिलप्रेषेशरिपुक्षेदनङ्जातप्रेतपिशाचमंत्रप्रयोगोचाटनधातुवादप्रतिकूरकायाणिमरास्तानेि।-। अस्मिन्नक्षत्रेजातिगुणाः--फमलनेत्रः । विक्तवान् ) अत्युदारः । स्रीफ्रेियः । दानशीलः । सुभगः । परिवेशसमाह्नितः । विव्यातः। अतिकोपो ! दीर्घं जीवी । बहुसुखविभावः । कंठरोगी ।। क्षुतृप्णंकर्मरहितः । पण्णयतिवपििणपरमायुरित्यादिकंसर्वमेतद्वथेद्रष्ट्रव्यम् ॥ १ ॥ ३१९ अथ ऊँतराभाद्रपदानक्षवस्यअहिर्मबुधियोग्यान्मुद्रेश्र्देश्वरः ॥ शंखचक्रांकितकरःक्रीिप्टोज्ज्वलमौलिमान् ॥ १ ॥ भेतपर्णः । अहिर्बुध्यदेवता ॥|-|( नक्षत्रचूडामणी)-स्थिरकियार्पौष्टिकर्मगलानिपिपाहुपज्ञादिपायहाणे ॥दृ- १ाभिषेकांवरपृषणानिमिध्यंत्यहिब्रूध्यगतेरागांके ॥ १ ॥ा प्रपांगादो