पृष्ठम्:श्रीतत्वनिधि.pdf/262

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहनिधिः । (२०५ ) दितम् ॥ १ ॥ स्वर्णवर्णः । वरुणेोदेवता ॥|-|॥ (नक्षत्रचूडामणैौ}- ॥ जलाशयोयान्कृषिक्रियाश्वालमुक्कादिकसंग्रहंच । तुरंगशांतिंजपहोमदार्नकुर्याच्छतक्षेनष्पनांजनानि ॥ १ ॥ शतषिकूशततारा । गोलाकृतिः । गो सा सी सू शतभिषक् । रक्तवर्णः । शततारा । पुष्पवर्षाकृतिः । नपुंसकम् । राक्षसगणः । तुरगोयोनिः। वरुणदेवता । क्षत्रियजातिः। ऊध्र्वमुखम्। मंदलेचनम्। चरम् । अंतः। समतारा। स्थानंशून्यम् । वरुणमंडलम् । कदंघवृक्षः । पक्षीकोकिलः । पकाराक्षरः ॥ अस्मिन्वरुणेोजोत्तः । अष्टादशघटिकाश्यःपरंविषनाट्टच्यश्च तस्रः । तंडुलंक्षिपित्वापूर्वोत्तरप्रयाणेशुक्तम् । ज्वरप्राणायम् । अथवाएकादशदिनान्यरिष्टानि ॥-( तच्छांत्यैवरुणपूजाविधानम् । श्वेतवस्रम् । शतपत्रपुष्पम् । मलयजार्गंधः । कर्पूरधूपः ॥ घुतान्ननैवेद्यम् अक्तेहेडइतिमंत्रेणषोडशोपचारैःसंपूज्यजलजकुसुमैराज्येनगायत्र्याअटोक्षरशतंजुहुयातू | गंधमाल्यैःक्षीरोदनवलिंहरेद! एकादशाह सुखीभवति ॥-॥अस्मिन्नक्षत्रेप्रथमरजस्वलापुत्रवतीकिंचित्कोमवतीचाक्षति ॥-॥ अस्मिनक्षत्रेस्त्रीसंभोगनामकरणानप्राशनचौलोपनयनाक्षरधहणवेदशास्राभ्यासँनैलाफ्यंगराजापेिकगजाश्वादिमौक्तिकचक्षुरंजनप्रयोग देवतास्थापनसेतुबंधनजलसूत्रप्रारंपुत्रपरिमहवाणिज्यकयविक्रयकपिप्रयोगबीजावापनादिशुभकार्याणिप्रशस्तानि ॥- अस्मिनक्षवेजीत8-विपुलतनुः । लोकमान्यः । बहुपुत्रः । बंधुवर्गोपकारी । रिपुहेता । स्थिरायुः । व्यवहारी । रक्तरोगी । धूर्तगुणः । किंचिज्ज्ञातवान्। चंचलः । वाचालः । श्यामलः । शूरः धैर्यचित्तः । वरमुतञ्जलकः । नतिवैरी । अल्पवियावान्। अतिगर्दी। अशीतिवर्षाणिपरमायुरिल्यादेिकमेतद्धृथेद्रष्टव्पम् ॥ १ ॥ Ya-- ३१८ अथ धैर्वाभाद्रपदानक्षत्रस्य- •